________________
६२ ]
भुवनेश्वरीपञ्चाङ्गम् ॐ सुप्रकाशो महादीपः सर्वत्र तिमिरापहः ।
सबाह्याभ्यन्तरज्योतिर्दीपोऽयं प्रतिगृह्यताम् ॥ इति पूर्वबद्दीपं निवेदयामि नम इत्यनेन देवी दीपयेत । अथ पर्णादिपात्रे. कुंकुमेन वसुपत्रं चन्द्ररूपं चरुं कृत्वा पात्रमध्ये दीपकमेकमष्टपत्रेषु दीपाष्टकं संस्थाप्य .. पूजयेत् ॥ श्रीं सौंः ग्लू स्लू म्लू प्लू न्यूँ सौं श्री श्री रत्नेश्वर्यै नम इत्यनेन पात्रं... सम्पूज्य मूलेन च सम्पूज्य ततो वामपाणिना घण्टा वादयन् दक्षेन पाणिना स्थालकं .... मस्तकान्तं उद्धृत्य नवधा मूलं जपन्
समस्तचक्रचक्रेशीयुते देवीनवात्मिके। ..
आरार्तिकमिदं देवि गृहाण मम सिद्धये ॥ इति चक्रमुद्रया नीराजयेत् ॥ ततो नाना नैवेद्यं स्वर्णादिपात्रे निक्षिप्य हुमित्यवगुण्ठ्य चमिति धेनुमुद्रयामृतीकृत्य मूलं सप्तधा जप्त्वा वामहस्ताङ्गुष्ठेन नैवेद्यपात्रं स्पृशन् मूलान्ते
हेमपात्रगतं दिव्यं परमान्नं सुसंस्कृतम् ।
पञ्चधा षड्रसोपेतं गृहाण परमेश्वरि ॥ श्रीभुवनेश्वर्यै नैवेद्यं निवेदयामि नमः, ततो दक्षानामाङ्गुष्ठाभ्यां नैवेद्यपात्रमुसृजेत्, पुनराचमनीयं दत्वा मूलान्ते कर्पूरादियुक्तं ताम्बूलं निवेदयामीति पूर्ववद्दद्यात्, सर्वेपी मध्ये जलेनोत्सर्गः कार्यः। ततस्तत्वमुद्रया श्रीपात्रामृतेन देवीं त्रिः संतयं ततः पूर्वोक्तमुद्राः प्रदर्श्य योनिमुद्रामेवं दर्शयेत्-हदि क्षोभिणी, मुखे द्राविणी भ्रूमध्ये आकर्पिणी, ललाटे वशिनी, ब्रह्मरन्ध्रे आह्लादिनी इति पञ्चमुद्रामयीं योनिमुद्रां प्रदर्श्य, अथ कृताञ्जलिः 'श्रीभुवनेश्वरि ! आवरणान् ते पूजयामि' इत्याज्ञां .. गृहीत्वा आवरणपूजामारभेत्-कर्णिकामध्ये ॐ ऐं ह्रीं श्रीं हुल्लेखायै नमः, पूर्वे ऐं गङ्गायै नमः, दक्षिणे रक्तायै नमः, उत्तरे इं करालिकायै नमः, पश्चिमे महोच्छुष्मायै नम इति प्रथमावरणम् । आग्नेय्यां ॐ ह्रां हृदयाय नमः. नैर्ऋत्यां ॐ ह्रीं शिरसे स्वाहा, वायव्यां ॐ हूं शिखायै वषट् , ऐशान्यां ॐ हैं कवचाय हुँ, अग्रभागे ॐ ह्रौं नेत्रत्रयाय वौषट् , दिक्षु ॐ ह्रः अस्त्राय फट, मध्ये मूलं पुनरपि पट्कोणेषु : पूर्वे गायत्रीसहितब्रह्मणे नमः, नैर्ऋत्यां सावित्रीसहितविष्णवे नमः, वायव्यां सरस्व