________________
३०३
भुवनेश्वरीमहास्तोत्रम् ग. पुस्तकस्य पुष्पिका'विक्रम संवत् १६६३ लिखितं केदारनाथेन समाप्तमद्य आश्विन शुक्लप्रतिपदि देहल्याम् ॥
'यन्मात्रा विन्दुविन्दुद्वितयपदपदद्वन्द्ववर्णादिहीनं भक्तया भक्तयाऽनुपूर्वीप्रभवकृतवशा व्यक्तमव्यक्तमम्ब ! मोहादज्ञानतो वा पठितमपठितं सांप्रतं स्तोत्रमेतत् तत् सर्वं साङ्गमास्तां त्रिभुवनवरदे ! देवि विद्ये ! प्रसीद ।' इति श्रीपृथ्वीधराचार्यविरचितं श्रीभुवनेश्वरीस्तोत्रं श्रीसिद्धसारखतापरपर्याय
जयजयहरिकविमल्लभट्टलिखितं समाप्तम् ॥ शुभं भवतुतमाम् ॥