________________
२०]
भुवनेश्वरीमहास्तोत्रम् लक्ष्मीः सिन्धुरदानगन्धलहरीलोभान्धपुष्पन्धय
श्रेणीबन्धुरश्रृङ्खलानियमितेवापैति नैव क्वचित् ।। २८ ।। श्रीवीजमिति-हे अम्ब ! सकलाक्षराणां अकारादीनां वर्णानामादिषु प्रथमं श्रीवीजं श्री इति रूपं पुनश्च क्रोधाक्षरान्ते' श्रीवीजं भवेत् एवं अमुना प्रकारेण यः पुमान् ते तव - इमां तनुं श्रीं अं श्रीं श्रीं इं श्री ई श्रीं इति क्षपर्यन्तं श्रीबीजेन गुम्फितं मातृकामयं शरीरं यो भजते तस्य पुरुषस्याग्रतः लक्ष्मीः पद्मालया जाग्रती विनिद्रा सती ... क्वचिदपि अन्यप्रदेशे नैवापयाति । किम्भूता लक्ष्मीः उत्प्रेक्ष्यते सिन्धुरदानगन्धलहरी नियमिता इव परिमलस्फुरणं तत्र यो लोभो ग्रहणमतिः तेन अन्धाः व्याकुलाः विलोला या पुष्पन्धयश्रेणी भ्रमरपंक्तिः सैव वन्धुरा मनोहरा शृङ्खला तया नियमिता इव वद्धा इव ।। २८ ।।
अथेदानी भगवत्या ध्यानान्तरेण पुनश्च फलान्तरमाह-- यस्त्वां विदुरुमपल्लवद्रवमयी लेखामिवालोहिता
मात्मानं परितः स्फुरत्नवलयां मायामभिध्यायति । तस्मै निन्दितचन्दनेन्दुकदलीकान्तारहारस्रजो
निश्वासभ्रमवाष्पदाहगहना मूर्च्छन्ति तास्तास्त्रियः ॥२६॥
य इति-हे जननि ! आत्मानं परितः आत्मनः समीपे त्वां विद्रुमपल्लवद्रवमयीं। प्रबालाङ्कुरप्रसरणस्वरूपां श्रासमन्तात् लोहितां रक्तां लेखामिव स्फुरत्त्रिवलयां मायां..... ह्रींकाररूपां उल्लसत्रिकोणगतां अभिध्यायति तस्मै तस्य पुरुषस्यार्थे तास्ताः सकलगुणलक्षणसम्पन्नाः स्त्रियो मूर्च्छन्ति मोहं प्राप्नुवन्ति, किम्भूताः स्त्रियः ..
१. ख, ग, क्षकारान्ते । २. श्री अं श्रीं श्रां श्रीं इं श्री ई श्रीं श्रीं ऊं श्री ऋ श्री ऋ" ...
श्री लु श्री श्री एं श्रीं ऐं श्रीं श्रों श्रीं श्रौं श्री अं श्रीं श्रः श्रीं कं श्री खं श्रीं गं श्रीं धं..... श्री ढं श्री चं श्री छं श्रीं श्रीं ॐ श्रीं श्रीं टं श्री ठं श्री डं श्रीं श्रीं णं श्रीं तं श्री थं ... 'श्री दं श्रीं धं श्री नं श्रीं पं श्रीं फं श्रीं वं श्रीं भं श्रीं मं श्रीं यं श्री रं श्री लं श्रीं वं श्रीं शं : ...
श्री पं श्रीं सं श्री हं श्रीं ॐ श्रीं क्षं श्रीं । ३. ख. प्रदेशं । ४. ख. नैवापैति । ....." ५. ख. उप्रेक्षते । . ६. ख. सिन्धुराणां गनेन्द्राणां यहानं मदं तत्य या गन्धलहरी । . . : .. ७. ख. ग्रहणमिति । ८. यथा अन्योऽपि कश्चित् बद्धः सन् नान्यत्र अपैति तद्वत् इति
'ग' पुस्तके विशेषः । . यद्वा प्रवालाङ्कुराणां द्रवो रसः तन्निर्मितमिति 'ग' पुस्तके विशेषः। १०. ख. त्रिकोणमध्यगां यः । ।