________________
भुवनेश्वरी क्रमचन्द्रिका
[ १३५
कौमार्या श्री०, ऋ क्रोध भैरव श्री०, ॠ वैष्णव्यम्बा श्री०, लूं उन्मत्त भैरवश्री ०, लूं वाराह्यम्वा श्री०, एं कपालिभैरव श्री०, ऐं इन्द्राण्यम्बा श्री०, ओं भीषणभैरव श्री०, चामुण्डाम्बा श्री०, अं संहारभैरव श्री०, श्रं महालक्ष्म्यम्बा श्री०, इति ब्रांह्य यादिमिथुनाष्टकं सम्पूज्य । अथ कुम्भध्यानम् — देवदानवसंवादे मध्यमाने महोदधौ ।
उत्पन्नोऽसि महाकुम्भ ! विष्णुना विधृतःकरे !! त्वत्तो ये सर्वदेवाः स्युः सर्वे वेदाः समाश्रिताः । त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः ॥ शिवः स्वयं त्वमेवासि त्वं विष्णुस्त्वं प्रजापतिः । श्रादित्याद्या ग्रहाः सर्वे विश्वेदेवा सपैतृकाः । Faft तिष्ठन्ति कलशे यतः कामफलप्रदः । त्वत्प्रसादादिमं यज्ञं कर्तुमीहे जलोद्भव ॥ त्वदालोकनमात्रेण भुक्तिमुक्तिफलं महत् । सान्निध्यं कुरु भो कुम्भ ! प्रसन्नो भव सर्वदा || इति कलशध्यानम् । अथ सुधाध्यानम् -
समुद्रे मथ्यमाने तु क्षीरोधे [ दे ] सागरोत्तमे । तत्रोत्पन्नां सुधां देवीं कन्यकारूपधारिणीम् ॥ अष्टादशभुजैर्युक्तां रक्तां चायतलोचनाम् । शङ्कं ख धनुश्चैव कपालं मुशलं तथा ॥ शक्तिं गदां वरं घण्टां दधानां सोत्तरैर्भुजैः । चक्रं मुष्टि शरं शूलं लोहखेडं न तोमरम् ॥
अभयं मिण्डिमालां [ भिन्दिपालं ]च दधानां दक्षिणैर्भुजैः । त्रिनेत्रां दीर्घतन्वङ्गीं कालाग्निसदृशप्रभाम् ॥
मन्दारं वेष्टयित्वा [च] फेनिलावर्त भीषणाम् । गोमूत्रवीरवर्णाभां कृष्णवर्णपरां सुधाम् ॥ अपीतापीतवर्णाभां बहुरूपां परां सुधाम् । त्रासयन्न [ न्त्य ] सुरान् सर्वान् देवानामभयङ्करी ॥ या सुधा सा उमा देवी यो मदः सो महेश्वरः ।