________________
१२६ ]
__ श्रीपृथ्वीधराचार्यपद्धती कादिदक्षिणतो भुजम्तदितरो वर्गश्च वामो भुजष्टादिस्तादिरनुक्रमेण चरणौ कुक्षिद्वयं ते पफौ। .. वंशः पृष्ठभवोऽथ नाभिहृदये बादित्रयं धातवो याद्याः सप्तसमीरणश्च सपरः क्षः क्रोध इन्यम्बिके ।।
तद्यथा-ॐ ह्रीं अं नमः ह्रीं शिरसि । ॐ ह्रीं श्रां नमः ह्रीं मुखवृत्ते । ॐ ह्रीं इं. नमः ह्रीं दक्षनेत्रे । ॐ ह्रीं ई नमः ह्रीं वामनेत्रे । ॐ ह्रीं उं नमः ह्रीं दक्षत्रणे । ॐ ह्रीं . ऊं नमः ह्रीं वामकर्णे । ॐ ह्रीं नमः ही दक्षनासापुटे। ॐ ह्रीं ऋ नमः ह्रीं वाम-... नासापुटे । ॐ ह्रीं लं नमः ह्रीं दक्षगण्डे । ॐ ह्रीं लूं नमः ह्रीं बामगण्डे । ॐ ह्रीं एं नम ह्रीं ऊर्ध्वदन्तपतौ । ॐ ह्रीं ऐं नमः ह्रीं अधोदन्तपक्तौ । ॐ ह्रीं ओं.. नमः ही ऊर्बोष्ठे । ॐ ह्रीं औं नमः ह्रीं अधरोष्ठे। ॐ ह्रीं अं नमः ह्रीं जिह्वामूले। :... ॐ ह्रीं अः नमः ह्रीं जिह्वाग्रे । ॐ ह्रीं कं नमः ह्रीं दक्षस्कन्धे । ॐ ह्रीं खं नमः ह्रीं ..... दक्षबाहौ । ॐ ह्रीं गं नमःहीं दक्षकूपरे। ॐ ह्रीं घं नमःहीं दक्षमणिवन्धे। ॐ ह्रीं डं नमः ह्रीं दक्षकरतले । ॐ ह्रीं चं नमः ह्रीं वामस्कन्धे । ॐ ह्रीं छं नमः ह्रीं ... वामवाहौ। ॐ ह्रीं जं नमः ह्रीं बामकूपरे । ॐ हीं में नमः ह्रीं वाममणिवन्धे । ... ॐ ह्रीं नं नमः ह्रीं वामकरतले । ॐ ह्रीं टं नमः ह्रीं दक्षकट्याम् । ॐ ह्रीं ठं नमः . ह्रीं दक्षोरौ । ॐ ह्रीं डं नमः ह्रीं दक्षजानुनि । ॐ ह्रीं ढं नमः ही दक्षजवायाम् । ... ॐ ह्रीं णं नमः ह्रीं दक्ष वरणे । ॐ ह्रीं तं नमः ह्रीं वामकट्याम् । ॐ ह्रीं थं नमः . . ही वामोरौ । ॐ ह्रीं दं नमः ह्रीं वामजानुनि । ॐ ह्रीं धं नमः ह्रीं वामजवायाम् । ॐ हीं नं नमःहीं चामचरणे । ॐहीं पं नमः ही दक्षकुक्षौ। ॐ ह्रीं फं नमः हीं वामकुक्षौ । ॐ ह्रीं वं नमः ह्रीं पृष्ठवंशे। ॐ ह्रीं ॐ नमः हीं नाभौ । ॐ ह्रीं मं नमः हीं हृदये । ॐ ह्रीं यं नमः ह्रीं त्वचि आधारे । ॐ ह्रीं रं नमः ह्रीं स्वाधिष्ठाने रक्त लिङ्गे । ॐ ह्रीं लं नमः ह्रीं मांसे मणिपूरके नाभौ । ॐ ह्रीं वं नमः ह्रीं मेदसि हृदये । ॐ ह्रीं शं नमः हीं अस्थिन कराठे विशुद्धौं। ॐ ह्रीं पं नमः ही मज्जायां तालौ। ॐ ह्रीं सं नमः ह्रीं शुक्रे भ्रमध्ये अाज्ञायाम् । ॐ ह्रीं हं नमः ह्रीं प्राणे ललाटें । ॐ ह्रीं क्षं नमःहीं ब्रह्मरन्ध्र क्रोधे । इति भुवनेश्वरीसम्पुटितव हिर्माकान्यासः। .....
एवं न्यासे कृते मन्त्री सर्वपापैः प्रमुच्यते ! ... . त्रिभिर्मासैस्त्रिसन्ध्यन्तु जीवन मुक्तिमवाप्नुयात् ।।