________________
११२
श्रीपृथ्वीधराचार्यपद्धती "गायत्र्या" "व्यम्बकं "अग्निरस्मि "मा न स्तोके ।। च्यायुपम् जमदग्ने।" रिति षट् अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म व्योमेति... सर्व ह वा इदं भस्म । मन एतानि चपि भस्मानि भवन्ति । ततो मूलविद्यया सप्तवारमभिमन्त्र्य । ईशान इति शिरसि भस्म निधाय "तत्पुरुषाये" ति वक्त्रे "अघोरेभ्यः' इति हृदये "यामदेवाये"" ति गुह्ये "सद्यो जात ” मिति पादयोः । पुनः मूलविद्यया शिरसि भस्म निधाय मूलेन मुखे मूलेन वक्षसि मूलेन ऊोः मूलेन । जङ्घयोः मूलेन पादयोः मूलेन सर्वसन्धिप्रदेशेषु स्नायात् । अङ्गुष्ठेन सम्मर्च कनिष्ठिकया त्रिकोणं बिलिख्य तन्मध्ये भुवनेश्वरीबीजं लिखित्वा मूलमन्त्रेण सप्तवारमभिमन्त्र्य अङ्गुष्ठेन शिरः प्रदक्षिणीकृत्य ॐ दीप्तचण्डाय नमः ललाटमध्ये रेखां कृत्वा मध्यमया अनामिकया
........... ....."तर्जन्या तु त्रिपुण्डकम् । ललाटे भगवान ब्रह्मा हृदये हव्यवाहनः॥ नाभौ स्कन्धे गले पृषा बाह्वोवामे च दक्षिणे।
रुद्रादित्यौ तथा मध्ये मणिवन्धे प्रभञ्जनः १. भूर्भुवः स्वः । तरसवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात। २. ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् । उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय
मामृतात् ।। ३ । ६० । ३. अग्निरस्मि जन्मना जातवेदा घृतम्मे चक्षुरमृतम्मऽश्रासन् । अर्कस्त्रिधातू रजसो .
विमानोऽजस्रो धो हविरस्मि नाम । - । ६६ ।। ४.४ मा नस्तोके तनये मा न आयुपि मा नो गोपु मा नो अश्वेषु रीरिपः । मा नो वीरान् ___ रुद्र भामिनो वधीहविष्मन्तः सदमिरवा हवामहे । १६ । १६ । ५. ॐ त्र्यायुपं जमदग्नेः कश्यपस्य व्यायुपम् । यद् देवपु त्र्यायुपस् । तन्नो अस्तु न्यायुपम् । ' ६. ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् । ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो में __ अस्तु सदा शिवोम् ॥ ३८ । । । ७. तत्पुरुषाय विद्महे । महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात ॥ ३८ । ७ ८. अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः। ... ..
सर्वेभ्यः सर्व शर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः ॥ ३८।६। ... ६. ॐ वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय . नमो चलधिकरणाय नमः ।। ३ | ४ |
५०. सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः ।.... ..." भवे भवे नाति भवे भवस्वमां भवोद्भवाय नमः ।। ३८।३। .