________________
श्रीगणेशाय नमः अथ श्रीभुवनेश्वर्यष्टकम्
श्रीदेव्युवाच
प्रभो श्रीभैरवश्रेष्ठ दयालो भक्तवत्सल । भुवनेशीस्तवम् ब्रूहि यद्यहन्तब वल्लभा ॥१॥
ईश्वर उवाच शृणु देवि ! प्रवक्ष्यामि भुवनेश्यष्टकं शुभम् । येन विज्ञातमात्रेण त्रैलोक्यमङ्गलम्भवेत् ॥ २ ॥ ॐ नमामि जगदाधारां भुवनेशी भवप्रियाम् । भुक्तिमुक्तिप्रदां रम्यां रमणीयां शुभावहाम् ॥ ३ ॥ त्वं स्वाहा त्वं स्वधा देवि ! त्वं यज्ञा यज्ञनायिका । त्वं नाथा त्वं तमोही व्याप्यव्यापकवजिता ॥४॥ त्वमाधारस्त्वमिज्या च ज्ञानज्ञेयं परं पदम् । त्वं शिवस्त्वं स्वयं विष्णुस्त्वमात्मा परमोऽव्ययः॥ ५ ॥ त्वं कारणञ्च कार्यञ्च लक्ष्मीस्त्वञ्च हुताशनः । त्वं सोमस्त्वं रविः कालस्त्वं धाता त्वञ्च मारुतः॥६॥ गायत्री त्वं च सावित्री त्वं माया त्वं हरिप्रिया । त्वमेवैका पराशक्तिस्त्वमेव गुरुरूपधृक् ॥ ७ ॥ त्वं काला त्वं कलाऽतीता त्वमेव जगतांत्रियः। . त्वं सर्वकार्य सर्वस्य कारणं करुणामयि ! ॥८॥ इदमष्टकमाद्याया भुवनेश्या वरानने। . . त्रिसन्ध्यं श्रद्धया मर्यो यः पठेत् प्रीतमानसः ॥६॥ सिद्धयो वशगास्तस्य सम्पदो वशगा गृहे । .... राजानो वशमायान्ति स्तोत्रस्याऽस्य प्रभावतः ॥ १० ॥