________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-- ७
१. सेनगण
मलिनितपरकाव्यं तिष्ठतादाशशांकं । भुवनमवतु देवः सर्वदामोघवर्षः ॥ श्रीवीरसेनमुनिपादपयोजजंगः श्रीमानभूद्विनयसेनमुनिगरीयान् । तोदितेन जिनसेनमुनीश्वरेण काव्यं व्यधायि परिवेष्टितमेघदूतम।।
( प्रकाशक- नाथा रंगजी १९१०) लेखांक ५ - दर्शनसार
गुणभद्र सिरिवीरसेणसीसो जिणनेणो सयलसत्थविण्णाणी। सिरिपउमनंदिपच्छा चउसंघसमुद्धरणधीरो ॥ ३० तस्स य सीसो गुणत्रं गुणभदो दिव्यणाणपरिपुण्णो । पक्खुववासुटुमदी महातवो भावलिंगो य ।। ३१ तेण पुणो विय मिच्चु णाऊण मुणिस्स विणयसेणस्स । सिद्धतं घोसित्ता सयं गयं सग्गलोयस्स ॥ ३२
( हि. १३ पृ. २५७) लेखांक ६ - आत्मानुशासन
जिनसेनाचार्यपादस्मरणाधीनचेतसां । गुणभद्रभदंतानां कृतिरात्मानुशासनं ।। २६९
(प्रकाशक- ज्ञानचंद जैन, लाहौर १८९८ )
लेखांक ७ - आदिपुराण उत्तरखंड
निर्मितोऽस्य पुराणस्य सर्वसारो महात्मभिः । तच्छेषे यतमानानां प्रासादस्येव नः श्रमः ॥ ११ अर्धे गुरुभिरेवास्य पूर्व निष्पादितं परैः । परं निष्पाद्यमानं सच्छंदोवन्नातिसुंदरं ॥ १३ पुराणं मार्गमासाद्य जिनसेनानुगा ध्रुवम । भवाब्धेः पारमिच्छंति पुराणस्य किमुच्यते ॥ ४०
(पर्व ४३, स्याद्वाद ग्रंथमाला, इंदौर, १९१६ )
For Private And Personal Use Only