________________
Shri Mahavir Jain Aradhana Kendra
२
लेखांक ३ - आदिपुराण
www.kobatirth.org
भट्टारक संप्रदाय
निष्ठिता प्रचयं यायादाकल्पांतमनल्पिका || एकोनषष्टिसमधिकसप्तशताब्देषु शकनरेंद्रस्य । समतीतेषु समाप्ता जयधवला प्राभृतव्याख्या ||
लेखांक ४ – पार्श्वाभ्युदय
Acharya Shri Kailassagarsuri Gyanmandir
अहं सुधर्मो जंब्वाख्यो निखिल श्रुतवारिणः । क्रमाकैवल्यमुत्पाद्य निर्वास्यामस्ततो वयम् ।। १३९ त्रयाणामस्मदादीनां कालः केवलिनामिह । द्वाषष्टिवर्षपिंडः स्याद् भगवन्निर्वृतेः परम् ॥ १४० ततो यथाक्रमं विष्णुर्नदिमित्रोऽपराजितः । गोवर्धनो भद्रबाहु रित्याचार्या महाधियः || १४१ चतुर्दशमहाविद्यास्थानानां पारगा इमे । पुराणं द्योतयिष्यति कार्त्स्न्येन शरदः शतम् ॥ १४२ विशाखप्रोष्ठिलाचा क्षत्रियो जयसाह्वयः । नागसेनश्च सिद्धार्थो धृतिषेणस्तथैव च ॥ १४३ विजयो बुद्धिमान् गंगदेवो धर्मादिशब्दतः । सेन दशपूर्वाधारकाः स्युर्यथाक्रमम् ॥ १४४ व्यशीतं शतमन्दानामेतेषां कालसंग्रहः । तदा च कृत्स्नमेवेदं पुराणं विस्तरिष्यते || १४५ ज्ञानविज्ञानसंपन्नं गुरुपर्वान्वियादिदं । प्रमाणं यच्च यावच्च यदा यच्च प्रकाशते || १५२ तदापीदमनुस्मर्तु प्रभविष्यति धीधनाः । जिनसेनाग्रगाः पूज्याः कवीनां परमेश्वराः ।। १५३
( भाग १ प्रस्तावना प्र. ६९ )
इति विरचितमेतत्काव्यमावेष्ट्र मेघं । बहुगुणमपदोपं कालिदासस्य काव्यं ॥
[२ -
पर्व ३, (स्याद्वाद ग्रंथमाला, इन्दौर १९१६ )
For Private And Personal Use Only