________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भट्टारक संप्रदाय
लेखांक ८ - उत्तरपुराण प्रशस्ति
लोकसेन श्रीमूलसंघवाशिौ मणीनामिव सार्चिषाम् । महापुरुषरत्नानां स्थानं सेनान्वयोऽजनि ॥२ तत्र वित्रासिताशेषप्रवादिमदवारणः । वीरसेनाग्रणी:रसेनभट्टारको बभौ ॥ ३ सिद्धिभूपद्धतिर्यस्य टीकां संवीक्ष्य भिक्षुभिः । टीक्यते हेलयान्येषां विषमापि पदे पदे ॥ ६ अभवदिव हिमाद्रेर्देवसिंधुप्रवाहो | ध्वनिरिव सकलज्ञात्सर्वशास्त्रैकमूर्तिः ॥ उदयगिरितटाद्वा भास्करो भासमानो मुनिरनु जिनसेनो वीरसेनादमुष्मात् ।। ८ यस्य प्रांशुनखांशुजालविसरद्वारांतराविर्भवत्पादाभोजरजःपिशंगमुकुटप्रत्यग्ररत्नातिः ॥ संस्मर्ता स्वममोघवर्षनृपतिः पूतोहमद्येत्यलं स श्रीमान् जिनसेनपूज्यभगवत्पादो जगन्मंगलं ॥ ९ दशरथगुरुरासीत्तस्य धीमान् सधर्मा शशिन इव दिनेशो विश्वलोकैकचक्षुः ॥ निखिलमिदमदीपि व्यापि तद्वाङ्मयूखैः प्रकटितनिजभावं निर्मलैर्धर्मसारैः ॥ १२ प्रत्यक्षीकृतलक्ष्यलक्षणविधिविद्योपविद्यातिगः सिद्धांताब्ध्यवसानयानजनितप्रागल्भ्यवृद्धेद्धधीः ॥ नानानूननयप्रमाणनिपुणो गण्यैर्गुणैर्भूषितः शिष्यः श्रीगुणभद्रसूरिरनयोरासीजगद्विश्रुतः ।। १४ कविपरमेश्वरनिगदितगद्यकथामातृकं पुरोश्चरितं । सकलच्छंदोलंकृतिलक्ष्यं सूक्ष्मार्थ गूढपदरचनं ।। १५ जिनसेनभगवतोक्तं मिथ्याकविदर्पदलनमतिललितं । सिद्धांतोपनिबंधनकर्ता भर्ना चिराद्विनायासात् ॥ १९ अतिविस्तरभीरुत्वादवशिष्ट संगृहीतममलधिया। गुणभद्रसूरिणेदं प्रहीणकालानुरोधेन ॥ २०
For Private And Personal Use Only