________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
- ६४१] १४. काष्ठासंघ - लाडब्रागड - पुनाट - गच्छ
२५५
पुस्तकं लेखयांचकार पश्चात् तस्मिन् मुनिपतौ नाकलोकं प्राप्ते सति तच्छिध्याय यमनियमस्वाध्यायध्यानाध्ययननिरताय तपोधनश्रीमलय कीर्तये तत्सबहुमानं सोत्सवं सविनयमर्पयत् ।
- इदं मूलाचारपुस्तकं । सं. १४९३ ।
लेखांक ६४१
Acharya Shri Kailassagarsuri Gyanmandir
लेखांक ६३९ - पट्टावली
तत्पट्टे भ. श्रीमलयकीर्तिदेवानां यैर्निजबोधनशक्तितः एलदुग्गाधीश्वरराजश्रीरणमलं प्रतिबोध्य तरसुंबानगरे केकापिछायान हटान् महाकायश्रीशांतिनाथस्य प्रासादः कारितः ||
--
(अ. १३.प्र. १०९ )
लेखांक ६४० - पट्टावली
तत्पट्टे कलबुर्गाधीश्वरसुलतान पिरोजस्याहसमस्यां पूरयित्वा पुनः श्रीजिनचैत्यालये प्रतोलीं काराप्य कुशलानां राजराजगुरुवसुंधराचार्य प्रस्तरीनगराधीश्वरराजाधिराजवैजनाथेन संसेवितचरणारविंदसमस्तवादीभवजांकुश श्रीनरेंद्रकीर्तिदेवानां यैस्तस्मिन्नेव श्रीपार्श्वनाथ चैत्यालयं काराप्य सहस्रकूटं संस्थाप्य श्रीपार्श्वनाथस्य पूजामहिमानं प्रकटीचके ।
[ उपर्युक्त ]
For Private And Personal Use Only
( म. ३८ )
नरेंद्रकीर्ति
वाग्वर देश मझार नयर आंतरी सुभ सोहे । राजपाल रणमल्ल सयल लोक मन मोहे || रणमल्ल राय प्रतिबोधी कइ तव जैन विचक्षण । तिहां शांतिनाथ जिन चैत्य पोल निमित्त हठ कारण || बर्ही पिच्छने संघात पोली अग्रे करी स्थापण । भट्टारक कोटी मुगुट नरेंद्रकीर्ति वंदितचरण ||
[म. ४९]