________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भट्टारक संप्रदाय
[६२५ -
धर्मज्योत्स्ना विकिरति सदा यत्र लक्ष्मीनिवासाः प्रापुश्चित्रं सकलकुमुदायत्युपेता विकाशम । श्रीमान सोभून्मुनिजननुतो धर्मसेनो गणींद्रस्तस्मिन् रत्नत्रितयसदनीभूतयोगीन्द्रवंशे ।। ...तेभ्यः श्रीशांतिषेणः समजनि सुगुरुः पापधूलीसमीरः ॥ ...श्रीगोपसेनगुरुराविरभूत्स तस्मात् ।। ...अज्ञातः कलिना जगत्सु बलिना श्रीभावसेनस्ततः ॥ ततो जातः शिष्यः सकलजनतानंदजननः प्रसिद्धः साधूनां जगति जयसेनाख्य इह सः ।। इदं चक्रे शाखें जिनसमयसारार्थनिचितं हितार्थ जंतूनां स्वमतिविभवाद् गर्वविकलः ।। वाणेंद्रियव्योमसोममिते संवत्सरे शुभे । ग्रंथोऽयं सिद्धतां यातः सकलीकरहाटके ।।
( अ. ८ पृ. १०३) लेखांक ६२६ - प्रद्युम्नचरित
महासेन श्रीलाटवर्गटनभस्तलपूर्णचंद्रः शास्त्रार्णवान्तगसुधीस्तपसां निवासः । कान्ताकलावपि न यस्य शरैविभिन्नं स्वान्तं बभूव स मुनिर्जयसेननामा ॥ १ तीर्णागमांबुधिरजायत तस्य शिष्यः श्रीमद्गुणाकरगुणाकरसेनसूरिः । ...तच्छिष्यो विदिताखिलोरुसमयो वादी च वाग्मी कविः आसीत् श्रीमहसेनसूरिरनघः श्रीमुंजराजार्चितः ॥ ३ श्रीसिंधुराजस्य महत्तमेन श्रीपर्पटेनार्चितपादपश्नः । चकार तेनाभिहितः प्रबंध स पावनं निष्ठितमंगजस्य ॥ ४
( जैन साहित्य और इतिहास पृ. १८३ ) लेखांक ६२७ - बकुण्ड शिलालेख विजयकीर्ति
श्रीलाटवागटगणोन्नतरोहणाद्रि-माणिक्यभूतचरितो गुरुदेवसेनः ।।
For Private And Personal Use Only