________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- ६०८] १३. काष्ठासंघ--माथुरगच्छ २३३
तत्रास्ति काष्ठासंघश्च क्षालितांहःकदम्बकः ॥ ५ तत्रापि माथुरो गच्छो गणः पुष्करसंज्ञकः । लोहाचार्यान्वयस्तत्र तत्परंपरया यथा ॥६ नाम्ना कुमारसेनोभूट्टारकपदाधिपः । तत्पट्टे हेमचंद्रोभूट्टारकशिरोमणिः ॥ ७ तत्पट्टे पद्मनंदी च भट्टारकनभोंशुमान् । तत्पट्टेभूद्भट्टारको यशस्कीर्तिस्तपोनिधिः ।। ८ तत्पट्टे क्षेमकीर्तिः स्यादद्य भट्टारकापणीः । तदानाये सुविख्यातं पत्तनं नाम डौकनि ॥९ तत्रत्यः श्रावको भारु ..... ॥ १० एतेषामस्ति मध्ये गृहवृषरुचिमान् फामनः संघनाथस्तेनोः कारितेयं सदनसमुचिता संहिता नाम लाटी । श्रेयोर्थ फामनीयैः प्रमुदितमनसा दानमानासनाद्यैः खोपज्ञा राजमल्लेन विदितविदुषाम्नायिना हैमचंद्रे ।। ३८
(माणिकचन्द्र ग्रंथमाला, बम्बई १९२७) लेखांक ६०७ - पट्टावली
त्रिभुवनकीर्ति श्रीमच्छ्रीक्षेमकीर्तिः सकलगुणनिधिर्विष्टपे भूरिपूज्यः तेषां पट्टे समोदः समजनि मुनिभिः स्थापितो शास्त्रविद्भिः । श्री. रे हिसारे 'सुयतिततिवराः सक्रियोद्योतपुंजे सोनंदं तासु सेव्यत्रिभुवनपुरतःकीर्तिपः सूरिराजः ॥ ४३
[ भा. १ कि. ४ पृ. १०६ ] लेखांक ६०८ - पट्टावली
सहस्रकीर्ति धात्रीमंडलमंडनस्तु जयतात् श्रीसहस्रकीर्तिर्गुरुः राजद्राजकयातिसाहिविदितो भट्टारकाभूषणः । वर्षे बहिनगांकचंद्रकमिते शुच्यार्यनने दिने पट्टेभूत स च यस्य वै त्रिभुवनाद्याकीर्तिपट्टे स्थिते ॥४५
(भा.१ कि. ४ पृ. १०८)
For Private And Personal Use Only