________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३२ भट्टारक संप्रदाय
[६०३ - गुरु गुणचंद आनंदसिंधु बखानिये । सकलचंद तिस पट्ट जगत तिस जानिये । तासु पट्ट जसु नाम खमागुनमंडनो । परहां गुरु मुनि माहिंदसेन मुणहु दुख खंडणो ॥ ८१ गुरु मुनि माहिंदसेन भगौती तिस पद पंकज रैन भगौती । किसनदास वणिउ तनुजभगौती तुरिये गहिउ व्रत मुनि जु भगौती ।। नगर बूढियै वसै भगौती जन्मभूमि है आसि भगौती ।
(अ. ११ पृ. २०५) लेखांक ६०४ - ( नवांककेवली)
श्रीकाष्ठासंघे माथुरगच्छे पुष्करगणे भ. श्रीगुणचंद्रदेवाः तत्पट्टे भ. श्रीसकलचंद्रदेवाः तत्पट्टे भ. श्रीमाहेंद्रसेनदेवाः तशिष्य पं. भगौतीदास तेनेदं गोतमस्वामि नवांककेवली लिपिकृतः । बाई मथुरा पठनार्थ लिखापितं अर्गलपुरस्थाने ॥
(म. ४) लेखांक ६०५ - [ द्वात्रिंशदिंद्र केवली] ____ श्रीकाष्ठासंघे माथुरगच्छे पुष्करगणे भ. श्रीमाहेंद्रसेन तशिष्य पं. भगोतीदासेन तेनेदं द्वात्रिंशत् इंद्रकेवली गौतमस्वामिगाथाकृतं । ततो वचनिका कृतं ।
(म. ५) लेखांक ६०६ - लाटीसंहिता
क्षेमकीर्ति श्रीनृपतिविक्रमादित्यराज्ये परिणते सति ॥ सहैकचत्वारिंशद्भिरब्दानां शतषोडश ॥२ . तत्रादि चाश्विनी मासे सितपक्षे शुभान्विते । दशम्यां च दाशरथे शोभने रविवासरे ॥ ३ अस्ति साम्राज्यतुल्योसौ भूपतिश्चाप्यकब्बरः । महद्भिमंडलेशैश्च चुंबितांतिपदांबुजः ॥ ४ अस्ति दैगंबरो धर्मो जैनः शमैंककारणम् ।
For Private And Personal Use Only