________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- ६०३]
१३. काष्ठासंघ-माथुरगच्छ
२३१
....... कवि सु भगौतीदासु। तिनि लघुमति दोहा करे बहुमति करहु न हासु ॥ ७०
[ अ. ५ पृ. १५] लेखांक ६०१ - ज्योतिषसार
वर्षे षोडशशतचतुर्नवतिमिते श्रीविक्रमादित्यके पंचम्यां दिवसे विशुद्धतरके मास्याश्विने निर्मले । पक्षे स्वातिनक्षत्रयोगमहिते वारे बुधे संस्थिते राजत्साहिसहावदीनभुवने साहिजहां कथ्यते ।। श्रीभट्टारकपद्मनंदिसुधियो देवा बभूवुर्भुवि काष्ठासंघशिरोमणीभ्युदयदे ख्याते गणे पुष्करे । गच्छे माथुरनाम्नि जोजतिवरा कीर्तिर्यशः तत्पदात् तत्पट्टे गुणचंद्रदेवगुणिनस्तत्पट्टपूर्वाचले ॥ सूर्याभाः सकलादिचंद्रगुरवस्तत्पदृशोभाकराः
संजाता हि महेंद्रसेनविपुला विद्यागुणालंकृताः ॥ . . 'वर्धमानके देहरई नौतन कोट हिसार । दास भगौतीने भन्यौ सो पुणु परोपकारि ।।
(म. २) लेखांक ६०२ - वैद्यविनोद
____ श्रीमद्भट्टारकमाहेंद्रसेनगुरवे नमः ॥ .. 'सत्रहसइं रुचिडोत्तरई सुकल चतुर्दशि चैतु ।
गुरु दिन भनी पुरनु करिउ सुलितांपुरि सह जयतु ।। लिखिउ अकबराबाद णिरु साहजहां के राज । साहनि मइसंपइसरिसु देवकोसमजवाज ।। कृष्णदासतनुरुह गुणी नयरी बुडियइ वासु । सुहृद जु जोगीदास कउ कवि सु भगवतीदासु ॥
(म. ३) लेखांक ६०३ - बृहत् सीता सतु
देसकोस गजि बाज जासु नमहि नृप क्षत्रपति । जहांगीरको राज सीता सतु मै भनि किया ॥८०
For Private And Personal Use Only