________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३४ भट्टारकं संप्रदाय
[६०९ - लेखांक ६०९ - दशलक्षण यंत्र
सं. १६८५ माह सुदि ५ गुरुवासरे श्रीकाष्ठासंघे माथुरगच्छे पुष्करगणे लोहाचार्यानाये भ. श्रीयशःकीर्ति तत्पट्टे भ. श्रीक्षेमकीर्ति तत्पट्टे भ. त्रिभुवनकीर्ति तत्पट्टे भ. सहस्रकीर्ति शिष्य जयकीर्ति तदाम्नाये पातिसाह श्रीसाहजाह खूरम दिल्ली राज्ये क्यामखां वंशे फतेहपुरे दिवान . अलीखां तत्पुत्र दिवान श्रीदौलतखां राज्ये गर्गगोत्र सा. सांतू. भ. श्रीसहस्रकीर्तिउपदेशे सा. माला दशलक्षणीयंत्रं प्रतिष्ठापितं फतेहपुरमध्ये ।
(अ. ११ पृ. ४०८) लेखांक ६१० - चरणपादुका ____ संवत १६८८ वर्षे फागुण सुदि ८ शनिवासरे श्रीकाष्ठासंघे माथुरगच्छे पुष्करगणे तदानाये भ. जसकीर्तिदेवाः तत्पट्टे भ. क्षेमकीर्तिदेवाः तत्पट्टे श्रीत्रिभुवनकीर्तिदेवाः तत्पट्टे भ. सहस्रकीर्ति तस्य शिष्यणी अर्जिका श्रीप्रतापश्री कुरुजंगल देशे सपीदों नगरे गर्गगोत्रे चो. इंद्र सज्जनस्य भार्या ४ प्रसुखो भार्या तस्य पुत्री दमोदरी द्वितीय नाम गुरुमुख श्रीप्रतापश्री... पादुका करापित कर्मक्षयनिमित्तं शुभं भवतु ॥
(भा. ७ पृ. १६) लेखांक ६११ - ऋषिमंडल यंत्र
सं. १७५५ फाल्गुण सुदि १२ बृहस्पतिवारे काष्ठासंघे माथुरगच्छे... भ. त्रिभुवनकीर्ति तत्पट्टे भ. सहस्रकीर्ति तत् शिष्य दीपचंद तदानाये अग्रोकार पंचे हिसार वास्तव्य साह श्रीगिरधरदास तद् भार्या कतरणी ॥
[ अ. ११ पृ. ४०९] लेखांक ६१२ - कूपलेख
महीचंद्र श्रीभगवतजी सत्य सं. १७३९ वर्षे मिति जेष्ठ सुदि ३ राज्य श्रीदिवानदीनदारखां गुरु श्री १०८ भ. श्रीमहीश्चंद्रजी व सकल श्रावक फतेहपुर का पुन्यनिमित्त जलथानक करायो सर्वको शुभकारक भवत ।।
(अ. ११ पृ. ४०५)
For Private And Personal Use Only