________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- ५९१] १३. काष्ठासंघ-माथुरगच्छ
२२७ निधूतमोहतिमिरप्रसरो मुनींद्रः । तत्पट्टमंडनमभूत् सदनंतकीर्ति
ानामिदग्धकुसुमेषुरनंतकीर्तिः ।। २ काष्ठासंघे भुवनविदिते क्षेमकीर्तिस्तपस्वी लीलाध्यानप्रसृमरमहामोहदावानलाभः । आसीहासीकृतरतिपतिर्भूपतिश्रेणिवेणी-- प्रत्यग्रस्रवत्सहचरपदद्वंद्वपद्मस्ततोपि ॥३ तत्पट्टोदयभूधरेतिमहति प्राप्तोदये दुर्जयं रागद्वेषमहांधकारपटलं संवित्करैर्दारयन् । श्रीमान् राजति हेमकीर्तितरणिः स्फीतां विकाशनियं भव्यांभोजचये दिगंबरपथालंकारभूतो दधत् ॥४ विदितसमयसारज्योतिषः क्षेमकीर्ति (ते)हिमकरसमकीर्तिः पुण्यमूर्तिर्विनेयः । जिनपतिशुचिवाणीस्फारपीयूषवापीस्नपनशमिततापो रत्नकीर्तिश्चकास्ति ।। ५ आदेशमासाद्य गुरोः परात्मप्रबोधनाय श्रुतपाठचंचु । आराधनाया मुनिरत्नकीर्तिष्ठीकामिमां स्पष्टतमा व्यधत्त ॥ ६
[ माणिकचंद्र ग्रंथमाला, बम्बई ] लेखांक ५९० - चंद्रप्रभमूर्ति
कमलकीर्ति . संवत १५०६ वर्षे ज्येष्ठ सुदी १५ शुक्रे काष्ठासंघे श्रीकमलकीर्तिदेवाः तदानाये सा. थिरू स्त्री भानदे पुत्र सा. जयमाल जाल्हण ते प्रणमंति महाराज पुत्र गोशल ।।
(भा. प्र. पृ. १३) लेखांक ५९१ - ( भविसत्तकहा)
प्रमदांबरसद्व्य संमिते समये वरे। कार्तिके मासि शुक्लायां पंचम्यां भौमवासरे ॥ गोपाचलमहादुर्गे चतुर्वर्णसमाकुले । निजर्धिस्पर्धितस्वर्गे पुरे जिनमतोदये ।।
For Private And Personal Use Only