________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२८
भट्टारक संप्रदाय
तत्रास्ति नरेंद्र हि घरे वादीभकेशरी । डुंगरेंद्रोन्यराजेंद्र मंडली महितो महान् ॥ श्रीकाष्ठासंघविख्यात माथुरान्वयसम्मणौ । गणेशगणसंभूतिसत्खनौ पुष्करे गणे ॥ श्रीगौतमान्वयायातानंतकीर्तेः पदाग्रणीः । पट्टाचार्यो हि तेजस्वी कंजकीर्तिरभूद्यमी ॥ जैनागमाध्यात्मविचारदक्षो व्यक्तीकृतात्मार्थपरार्थदक्षः ।
तस्यास्ति पट्टे मुनिवृन्दवन्द्यः श्रीक्षेमकीर्तिर्वरपुण्यमूर्तिः ॥ पट्टोदयाद्रिशिखरे मुनिमकीर्ते: प्राप्तोदयः कमलकीर्तिरखंडकीर्तिः । साहित्यलक्षणविवादपटुः प्रमाणी मिथ्यात्ववादिकुमुदाकरचंडरश्मिः ||
तेषामाम्नाये..
||
लेखांक ५९२ - महावीर मूर्ति
सं. १५१० वर्षे माघ सुदि ८ सोमे काष्ठासंघे भ. कमलकीर्तिदेव rudrarad गर्गगोत्रे तारन भा. देन्ही पुत्र सहय भा. वारु पुत्र षेमचंद प्रणमति ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
[ ५९१ -
[म.प्रा. पृ. ७५६ ]
[ भा. प्र. पृ.५ ]
लेखांक ५९३ - ९ मूर्ति
शुभचंद्र
संवत १५३० वर्षे माघ सुदि ११ शुक्रे श्रीगोपाचलदुर्गे महाराजाश्रीकीर्तिसिंघदेव काष्ठासंघे माथुरगच्छे पुष्करगणे भ. श्रीमकीर्ति तत्पट्टे भ. कमलकीर्ति तत्पट्टे भ. शुभचंद्रदेव तदान्नाए अग्रोतकान्वये गर्गगोत्रे सं.
[ रणथंभौर, अ. ८ पृ. ४४८ ]