________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- ५८७] १३. काष्ठासंघ-माथुरगच्छ
२२५ लेखांक ५८३ - पट्टावली
श्रेयांससेन शिष्यस्तदीयोस्ति निरस्तदोषः श्रेयांससेनो मुनिपुंडरीकः । अध्यात्ममार्गे खलु येन चित्तं निवेशितं सर्वमपास्य कृत्यं ।। २७
(उपर्युक्त पृ. १०५) लेखांक ५८४ - पट्टावली
अनंतकीर्ति तत्पट्टथारी सुकृतानुसारी सन्मार्गचारी निजकृत्यकारी । अनंतकीर्तिर्मुनिपुंगवोत्र जीयाजगल्लोकहितप्रदाता ॥ २९
[ उपर्युक्त ]
लेखांक ५८५ - पट्टावली
कमलकीर्ति प्रसूमरवरकीर्तेः सर्वतोमंतकीर्तेः गगनवसनपट्टे राजते तस्य पट्टे । सकलजनहितोक्तिः जैनतत्त्वार्थवेदी जगति कमलकीर्तिर्विश्वविख्यातकीर्तिः ।। ३१ ।।
( उपर्युक्त ) लेखांक ५८६ - १ मूर्ति
संवत् १४४३ ज्येष्ठ सुदी ५ गुरौ महासारस्यज राजा नाथदेव राज्यप्रवर्धमाने काष्ठासंघे माथुरगच्छे पुष्करगणे प्रतिष्ठा कमलकीर्तिदेवं जैसवाल विसाल रागा(संघा)चार्य.. ॥
[ मसाढ, जैनमित्र २-८-१९११ ] लेखांक ५८७ - पट्टावली
क्षेमकीर्ति अध्यात्मनिष्ठः प्रसरत्प्रतिष्ठः कृपावरिष्ठः प्रतिभावरिष्ठः। पट्टे स्थितस्य त्रिजगत्प्रशस्यः श्रीक्षेमकीर्तिः कुमुदेन्दुकीर्तिः ॥ ३३ .
(भा.१ कि.४ पृ. १०५)
For Private And Personal Use Only