________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- ५५८] १३. काष्ठासंघ - माथुरगच्छ लेखांक ५५४ - नेमिनाथचरित
ताह रजिय वटुंतए विक्कमकालि गए बारह सब चउआलए सुक्खु । सुहिवक्खमए भद्दवएहो सियपक्खेयारसि दिणि तुरिउ ।
( उपर्युक्त ) लेखांक ५५५ - (पंचास्तिकाय)
गुणकीर्ति संवत्सरेस्मिन् श्रीविक्रमादित्यगताब्दसंवत् १४६८ वर्षे आषाढ यदि २ शुक्रदिने श्रीगोपाचले राजाश्रीवीरम्मदेवविजयराज्य-प्रवर्तमाने श्रीकाष्ठासंघे माथुरगच्छे पुष्करगणे आचार्यश्रीभावसेनदेवाः तत्पट्टे श्रीसहस्रकीर्तिदेवाः तत्पट्टे भ. श्रीगुणकीर्तिदेवाः तेषामाम्नाये अग्रोतकान्वयपरमश्रावकवंशिलगोत्रीयसंघाधिपति महराज तद्भार्या साध्वी जाल्ही एतेषां मध्ये संघइ महराजवधू साधुनरदेवपुत्री देवसिरी तया इदं पंचास्तिकायसारग्रंथं लिखापितं ॥
(का. ४१२) लेखांक ५५६ - ? मूर्ति
सं. १४७३ श्रावण वदी १ श्रीकाष्ठासंघे भ. श्रीगुणकीर्ति सा. जिनदास ॥
( भा. प्र. पृ. ६) लेखांक ५५७ - (भविष्यदत्त पंचमी कथा) यशाकीर्ति
संवत १४८६ वर्षे आषाढ बदि ७ गुरुदिने गोपाचलदुर्गे राजा डूंगरसिंह राज्य प्रवर्तमाने श्रीकाष्ठासंघे माथुरगच्छे पुष्करगणे आचार्य श्रीसहस्रकीर्तिदेवाः तत्पट्टे आचार्यश्रीगुणकीर्तिदेवाः तच्छिष्य श्रीयशःकीर्तिदेवाः तेन निजज्ञानावरणीकर्मक्षयार्थ इदं भविष्यदत्तपंचमीकथा लिखापित।
[अ. ८ पृ. ४६५] लेखांक ५५८ - पांडव पुराण
सिरिकट्ठसंघ माहुरहो गच्छ पुक्खरगणि सुणिबई विलच्छि ।
For Private And Personal Use Only