________________
Shri Mahavir Jain Aradhana Kendra
१८२
भट्टारक संप्रदाय
दयावान् श्रीदयाचंद्रो दैगंबरो जितेंद्रियः । स्वात्मज्ञानी महाध्यानी तस्य पंचामनासने || मया श्रुत्वा गुरुपार्श्वे हास्यहेतुं निवेदयन् । ब्रह्मश्रीजिनदासेन आश्वासनं ददौ मम || 'पूज्यपादकृतं स्तोत्रं श्रुतसिंधुकृताष्टकं । आशाधरोक्तमवगाह्य प्रथमांतं मया कृतं ॥
www.kobatirth.org
लेखांक ४७७ - बोध सताणू
लेखांक ४७८
लेखांक ४७६ - पट्टावली
तत्पट्टकुमुदवन विकाशन शरत्संपूर्णचंद्राणां महामंडलेश्वर-भैरवरायमल्लिराय-देवराय- बंगराय - प्रमुखाष्टादशदेशन रपतिपूजितचरणकमल-श्रुतसागरपारंगत-वादवादीश्वर - राजगुरु - वसुंधराचार्य - भट्टारकपदप्राप्तश्रीवीर - सेनश्रीविशाल कीर्तिप्रमुख शिष्यवरसमाराधितपादपद्मानां श्रीमल्लक्ष्मीचंद्रपरमभट्टारकगुरूणाम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
सूरिश्रीविद्यानंदी जयो श्रीमल्लिभूषण मुनिचंद | तस पटि महिमानिलो गुरु श्रीलक्ष्मीचंद ॥ ९६ ॥ तेह कुलकमल दिवसपति जपति यति वीरचंद | सुणता भणता भावता पामी परमानंद ॥ ९७ ॥
-
लेखांक ४७९ - पट्टावली
[ ४७५ -
( म. १ )
[ जैन सिद्धांत १७ पृ. ५१] वीरचंद्र
चित्तनिरोधकथा
सूरि श्रीमल्लिभूषण जयो जयो श्रीलक्ष्मीचंद्र ॥ १४ ॥ तास वंश विद्यानिल लाड नाति शृंगार । श्रीवरचंद्र सूरी भणी चित्तनिरोध विचार ।। १५ ।।
For Private And Personal Use Only
( म. ६४ )
( ना. ६ )
तद्वंशमंडन कंदर्पदलनविश्वलोकहृदयरंजन- महाव्रतिपुरंदराणां नव