________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- ४८३] ११. बलात्कार गण-सूरत शाखा १८३ सहस्रप्रमुखदेशाधिपतिराजाधिराज-श्रीअर्जुनजीयराजसभामध्यप्राप्तसन्मानानां षोडशवर्षपर्यन्तशाकपाकपक्वान्नशाल्योदनादिसर्पिःप्रभृतिसरसाहारपरिवर्जितानां .... सकलमूलोत्तरगुणगणमणिमंडितविबुधवरश्रीवीरचंद्रभट्टारकाणाम् ।।
(जैन सिद्धांत १७ पृ. ५१) लेखांक ४८० – १ मूर्ति
ज्ञानभूषण संवत १६०० वर्षे माघ वदि ७ सोमे 'भ. श्रीवीरचंद्रदेवाः तत्पट्टे भ.श्रीज्ञानभूषण हूंबड ज्ञातीय भावजा भा. बाई तयो पोमासा नित्यं प्रणमंति॥
( बाळापुर, अ. ४ प. ५०३) लेखांक ४८१ - सिद्धांतसारभाष्य
श्रीसर्वनं प्रणम्यादौ लक्ष्मीवीरेंदुसेवितम् । भाष्यं सिद्धांतसारस्य वक्ष्ये ज्ञानसुभूषणम् ॥
[सिद्धांतसारादिसंग्रह, माणिकचंद्र ग्रंथमाला, बम्बई ] लेखांक ४८२ - [पंचास्तिकाय ]
भ. श्रीमल्लिभूषणाः। भ. श्रीलक्ष्मीचंद्राः । भ. श्रीवीरचंद्राः। भ. श्रीज्ञानभूषणानामिदं पुस्तकं ॥
( का. ४१२)
लेखांक ४८३ - कर्मकाण्ड टीका
मूलसंघे महासाधुलक्ष्मीचंद्रो यतीस्वरः । तस्य पादस्य वीरेंदुविबुद्धा विश्ववेदितः ।। तदन्वये दयांभोधि ज्ञानभूषो गुणाकरः । टीकां हि कर्मकाण्डस्य चक्रे सुमतिकीर्तियुक् ।।
(ना. १०)
For Private And Personal Use Only