________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Achar
Acharya Shri Kailassagarsuri Gyanmandir
ܘܝܰܐܶ
भट्टारक संप्रदाय [४६८ - चैत्यालये श्रीकुंदकुंदाचार्यान्वये भ. श्रीपद्मनंदिदेवाः तत्पट्टे भ. श्रीदेवेंद्रकीर्तिदेवाः तत्पट्टे भ. श्रीविद्यानंदिदेवाः तत्पट्टे भ. श्रीमल्लिभूषणदेवाः तत्पट्टे भ. श्रीलक्ष्मीचंद्रोपदेशात् हंसपत्तने श्रेहादा एतेषां श्रीसांगणकेन लिखापितं ॥
( प्रस्तावना पृ. १३, कारंजा जैन सीरीज १९३३ ) लेखांक ४६९ - [ महापुराण-पुष्पदंत ]
स्वस्ति श्रीसंवत् १५७५ शाके १४४१ प्र. दक्षणायने ग्रीष्मऋतौ ष्ट वदि ७ रवौ घोघामंदिरे श्रीमूलसंघे सरस्वतीगच्छे बलात्कारगणे श्रीमत्कुंदकुंदाचार्यान्वये भ. श्रीमल्लिभूषणदेवाः तत्पट्टे भ. श्रीलक्ष्मीचंद्र तच्छिष्य मुनिश्रीनेमिचंद्र दसा हूंबड ज्ञातीय गांधी श्रीपति तेषां मध्ये बा. सभू तया लिखाप्य प्रदत्तमिदं आदिपुराणशास्त्र मुनिश्रीनेमिचंद्रेभ्यः ।।
(प्रस्तावना पृ. १०, माणिकचंद ग्रंथमाला, बम्बई ) लेखांक ४७० - (महाभिषेक टीका) ___संवत १५८२ वर्षे चैत्र मासे शुक्लपक्षे पंचम्यां तिथौ रवौ श्रीआदिजिनचैत्यालये श्रीमूलसंघे भ. श्रीमल्लिभूषणदेवाः तत्पट्टे भ. श्रीलक्ष्मीचंद्रदेवाः तेषां शिष्यवरब्रह्म श्रीज्ञानसागरपठनार्थ ॥ आर्या श्रीविमलश्री चेली भ. लक्ष्मीचंद्रदीक्षिता विनयश्रिया स्वयं लिखित्वा प्रदत्तं महाभिषेकभाष्यं । शुभं भवतु ॥
(षट्प्राभृतादि संग्रह प्रस्तावना पृ. ७ ) लेखांक ४७१ - [ सुदर्शनचरित-नयनंदि]
संवत् १६०५ वर्षे आषाढ वदि १० शुक्रे बलात्कारगणे श्रीलक्ष्मीचंद्राणां शिष्य श्रीसकलकीर्तिना स्वपरोपकाराय लिखितं ।
(म. प्रा. ७५९) लेखांक ४७२ - यशस्तिलक चंद्रिका
इति श्रीपद्मनंदि-देवेंद्रकीर्ति-विद्यानंदि-मल्लिभूषणाम्नायेन भ. श्रीमल्लि
For Private And Personal Use Only