________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- ४६८] ११. बलात्कार गण-सूरत शाखा १७९
श्रीभट्टारकमल्लिभूषणगुरोः शिष्येण संवर्णितम् । नित्यं ये च पठंति निर्मलधियः संप्राप्य ते संपदा सौख्यं तारतरं भजंति नितरां श्रीसिंहनंदिस्तुतं ।। १९
(म. २३) लेखांक ४६५ - माणिकस्वामी विनती
पुरे मनोरथ जगि सार कर जोडि गुरु सिंहनंदि भणिए । तेहनि पुण्य अपार भणे भणावि भाव धरिए ॥ १४
(म. ५९) लेखांक ४६६ - आराधना कथाकोश
विद्यानंदिगुरुप्रपट्टकमलोल्लासप्रदो भास्करः ।
श्रीभट्टारकमल्लिभूषणगुरुर्भूयात् सतां शर्मणे ॥ . • ' 'कुर्याच्छम सतां प्रमोदजनकः श्रीसिंहनंदी गुरुः । ' ' 'जीयान्मे सूरिवर्यो व्रतनिचयलसत्पुण्यपण्यः श्रुताब्धिः ।
तेषां पादपयोजयुग्मकृपया श्रीजैनसूत्रोचिताः सम्यग्दर्शनबोधवृत्ततपसामाराधनासत्कथाः । भव्यानां वरशान्तिकीर्तिविलसत्कीर्तिप्रमोदं श्रियं कुर्युः संरचिता विशुद्धशुभदाः श्रीनेमिदत्तेन वै ।।
(जैनमित्र कार्यालय, बम्बई १९१५ ) लेखांक ४६७ - अंतरिक्ष पार्श्वनाथ पूजा
अयं श्रीपुरपार्श्वनाथचरणांभोजद्वयायोत्तम श्रीभट्टारकमल्लिभूषणगुरोः शिष्येण संवर्णितं । तोयाद्यैर्वरनेमिदत्तयतिना स्वर्णादिपात्रस्थितं भक्त्या पंडितराघवस्य वचसा कर्मक्षयार्थी ददे ।।
(म. ५६) लेखांक ४६८ - [ नागकुमारचरित ]
लक्ष्मीचंद्र संवत् १५५६ वर्षे चैत्र शुदि १ शनात्रोह श्रीघनौघद्रंग श्रीजिन
For Private And Personal Use Only