________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भट्टारक संप्रदाय
[४५४ ढोसीतिकी सुता लोके रता सद्धर्मकर्मणि ॥ ३९ कारयामास तुग्भव्यः श्रीराजः करणश्रियः । प्रेरिको भबति स्मात्र चिरं जीयतु तत्त्रयम् ॥ ४१ देवेंद्रकीर्तिगुरुपट्टसमुद्रचंद्रो विद्यादिनंदिसुदिगंबर उत्तमश्रीः । तत्पादपद्ममधुपः श्रुतसागरोयं ब्रह्मवती तप इदं प्रकटीचकार ।। ४२
[ से. १८] लेखांक ४५४ - औदार्यचिंतामणि व्याकरण
अथ प्रणम्य सर्वज्ञं विद्यानंद्यास्पदप्रदम् ।
पूज्यपादं प्रवक्ष्यामि प्राकृतव्याकृतिं सताम् ॥ ... 'समन्तभद्रैरपि पूज्यपादैः कलंकमुक्तैरकलंकदेवैः । यदुक्तमप्राकृतमर्थसारं तत्प्राकृतं च श्रुतसागरेण ॥
(हि. १५ पृ. १५४ ) लेखांक ४५५ - तत्वत्रयप्रकाशिका
आचार्यैरिह शुद्धतत्त्वमतिभिः श्रीसिंहनंद्याह्वयैः । संप्रार्थ्य श्रुतसागरं कृतवरं भाष्यं शुभं कारितं । गद्यानां गुणवत् प्रियं गुणवतो ज्ञानार्णवस्यांतरे। विद्यानंदिगुरुप्रसादजनितं देयादमेयं सुखम् ।।
[हि. १५ पृ. २२२] लेखांक ४५६ - महाभिषेकटीका
श्रीविद्यानंदिगुरोर्बुद्धिगुरोः पादपंकजभ्रमरः । श्रीश्रुतसागर इति देशब्रतितिलकष्टीकते स्मेदं ।।
[ षट्प्राभृतादिसंग्रह, प्रस्तावना पृ. ६ ] लेखांक ४५७ - श्रुतस्कंधपूजा
सुदेवेंद्रकीर्तिश्च विद्यादिनंदी गरीयान्गुरुर्मेहंदादिप्रवंदी। तयोर्विद्धि मां मूलसंघे कुमारं श्रुतस्कंधमीडे त्रिलोकैकसारम् ॥ सम्यक्त्वसुरत्नं सद्गतयत्नं सकलजंतुकरुणाकरणम् ।
For Private And Personal Use Only