________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- ४५३] ११. बलात्कार गण - सूरत शाखा १७५ लेखांक ४५० - षोडशकारण कथा
श्रीमूलसंघे विबुधप्रपूज्ये श्रीकुंदकुंदान्वय उत्तमेस्मिन् । विद्यादिनंदी भगवान् बभूव स्ववृत्तसारश्रुतसारमाप्तः ॥ ६७ तत्पादभक्तः श्रुतसागराह्रो देशव्रती संयमिनां वरेण्यः । कल्याणकीर्तेर्मुहुराग्रहेण कथामिमां चार चकार सिद्धयै ।। ६८
[से. ३] लेखांक ४५१ - मुक्तावली कथा
विद्यानंदिमुनीश्वरो विजयते चारित्ररत्नाकरः ॥ ७७ .' 'तच्छिष्यः श्रुतसागरो विजयते मुक्तावलीकृद्यतिः ॥ ७८ जातो हुंबडवंशमंडनमणिः श्रीगायियाख्यः कृती। कांताशीरिति तस्य सद्गुरुमुखोद्भतेव कल्याणकृत् ॥ पुत्रोस्यां मतिसागरो मुनिरभूद् भव्यौघसंबोधकः । सोयं कारयति स्म निर्मलतपाः शास्त्रं चिरं नंदतु ॥ ७९
[से. ११] लेखांक ४५२ - मेरुपंक्ति कथा
विद्यादिनंदिगुरुरुद्धगुणोमरेंद्रसंसेवितो यतिवरःश्रुतसागरेड्यः ॥ ४३ तद्भक्ता जिनधर्मरक्तधिषणा श्रीलक्ष्मराजात्मजा । सत्पुण्यैरजितोदरे गुणवती सौवर्णिकाभूत् सुता ॥ संप्रार्थ्य श्रुतसागरं यतिवरं श्रीमरुपंक्तेः कथां । साध्वी कारयति स्म सा जिनपदांभोजालिनी नंदतु॥४४
[से. १७ लेखांक ४५३ - लक्षणपंक्ति कथा
गंधारनगरे रम्ये लखराजाजितात्मजा । श्रीराजभगिनी माता मुनीनां स्वर्णिका भवेत् ।। ३८ मृगांकश्रेष्ठिनः पुत्री वसा जीवकसंज्ञिनः ।
For Private And Personal Use Only