________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१७४
भट्टारक संप्रदाय
लेखांक ४४५ - आकाशपंचमी कथा
लेखांक ४४६ - पुष्पांजलि कथा
वाचां लीलावतीनां निधिरमलतपः संयमोदन्वदिंदुः । श्रीविद्यानंद सूरिर्जयति जगति नाकौकसां पूज्यपादः ॥ १०३ तस्य श्रीश्रुतसागरेण विदुषां वर्येण सौंदर्यवत् । शिष्येणारचि सत्कथानकमिदं पीयूषवर्षोपमम् ॥ १०४
[से. ६]
लेखांक ४४७ – निर्दुःख सप्तमी कथा
स्वस्ति श्रीमति मूलसंघतिलके गच्छेगिमूर्च्छच्छिवे । भारत्याः परमार्थ पंडितनुतो विद्यादिनंदी गुरुः ॥ तत्पादांबुजयुग्ममत्तमधुलिट् चक्रे न वक्राशयः । सद्वेधाः श्रुतसागरः शुभमुपाख्यानं स्तुतस्तार्किकैः ॥ ७१
सकलभुवनभारवभूषणं भव्य सेव्यः । समजनि कृतिविद्यानंदिनामा मुनींद्रः ॥ श्रुतसमुपपदाद्यः सागरस्तस्य सिद्धधै । शुचिविधिमिममेषद्योतयामास शिष्यः ॥ ४३
लेखांक ४४८ - श्रवणद्वादशी कथा
Acharya Shri Kailassagarsuri Gyanmandir
-
[ ४४५ -
रत्नत्रय कथा
विद्यानंदिमुनींद्रचंद्रचरणांभोजातपुष्पंधयः । शब्दज्ञः श्रुतसागरो यतिवरोसौ चारु चक्रे कथाम् ॥ ४०
(से. १३)
For Private And Personal Use Only
[९]
लेखांक ४४९
सर्वज्ञ सारगुणरत्नविभूषणोसौ विद्यादिनंदिगुरुरुद्धतर प्रसिद्धिः । शिष्येण तस्य विदुषा श्रुतसागरेण रत्नत्रयस्य सुकथा कथितात्मसिद्धये ॥ ८२
( से. १४ )
( से. १० )