________________
Shri Mahavir Jain Aradhana Kendra
- ४६१ ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११. बलात्कार गण-सूरत शाखा
श्रुतसागरमेतं भजत समेतं निखिलजने परितः शरणम् ||
१७७
( जैन साहित्य और इतिहास पृ. ४१२ )
लेखांक ४५८ - पद्मावती मूर्ति
मल्लभूषण
सं. १५४४ वर्षे वैशाख शुदी ३ सोमे श्रीमूलसंघे सरस्वतीगच्छे बलात्कारगणे भ. श्रीविद्यानंदिदेवाः तत्पट्टे भ. श्रीमल्लीभूषण श्रीस्तंभतीर्थे हुंबड ज्ञातेय श्रेष्ठी चांपा भार्या रूपिणी तत्पुत्री श्रीआर्जिका रत्नसिरी क्षुल्लिका जिनमती श्रीविद्यानंदीदीक्षिता आर्जिका कल्याणसिरी तत्त्वल्ली अग्रोतका ज्ञातो साह देवा भार्या नारिंगदे पुत्री जिनमती नरसही कारापिता प्रणमति श्रेयार्थम् ॥
( सूरत, दा. पृ. ४३ )
लेखांक ४५९ - ( पंचास्तिकाय )
भ. श्रीविद्यानंदिदेवाः तत्पट्टे भ. श्रीमल्लिभूषणेन आचार्य श्रीअमरकीर्तये प्रदत्तं ॥
[ का. ४१२ ]
लेखांक ४६० - [सावयधम्मदोहा पंजिका ]
इति उपासकाचारे आचार्य श्री लक्ष्मीचंद्रविरचिते दोहकसूत्राणि समाप्तानि । स्वस्ति संवत् १५५५ वर्षे कार्तिक सु. १५ सोमे श्रीमूलसंघे सरस्वतीगच्छे बलात्कारगणे अभयविद्यानंदिपट्टे मलिभूषण तत्शिष्य पं. लक्ष्मणपठनार्थ दोहा श्रावकाचार ॥
( सावयधम्मदोहा प. पू. ११ )
For Private And Personal Use Only
लेखांक ४६१ - पट्टावली
तत्पट्टोदयाचल बालभास्कर - प्रवरपरवादिगजयूथ केसरि-मंडपगिरिमंत्रवादसमस्याप्त चंद्रपूर्णविकटवादि - गोपाचल दुर्गमेघा कर्ष कभविकजन-सस्यामृतवाणिवर्षण- सुरेंद्रनागेंद्र मृगेंद्रादिसेवितचरणारविंदानां ग्यासदन सभामध्यप्राप्त सन्मान - पद्मावत्युपासकानां श्रीमल्लिभूषणभट्टारकचर्याणाम् ॥
( जैन सिद्धान्त १७ पृ. ५१ )