________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
- ३७० ]
९. बलात्कार गण - ईडर शाखा
१४५
विशदविभववृत्तो वृत्तिमाविश्वकार गतनयशुभचंद्रो ध्यानसिद्धयर्थमेव ॥ विक्रमवरभूपालात् पंचत्रिशते त्रिसप्ततिव्यधिके । वर्षे श्विमासे शु पक्षेथ पंचमीदिवसे ॥
[ सनातन ग्रंथमाला, १५, कलकत्ता ]
लेखांक ३६८ - पंचपरमेष्ठि मूर्ति
संवत १६०७ वर्षे वैसाख वदी ३ गुरु श्रीमूलसंघे भ. श्रीशुभचंद्रगुरूपदेशात् हुंबड संखेस्वरा गोत्रे सा. जिना... |
( पा. ने. जोहरापुरकर, नागपुर )
लेखांक ३६९ - करकंडुचरित्र
Acharya Shri Kailassagarsuri Gyanmandir
व्यष्टे विक्रमतः शते समइते चैकादशाब्दाधिके भाद्रे मासि समुज्ज्वले समतिथौ खंगेजवाछे पुरे । श्रीमच्छ्रीवृषभेश्वरस्य सदने चक्रे चरित्रं त्विदं राज्ञः श्रीशुभचंद्रसूरियतिपश्चंपाधिपस्याद्भुतम् ||
लेखांक ३७० - कार्तिकेयानुप्रेक्षा टीका
[ अ. ११, पृ. २६५ ]
श्रीमद्विक्रमभूपतेः परिमिते वर्षे शते षोडशे माघे मासि दशाश्रवह्निसहिते ख्याते दशम्यां तिथौ । श्रीमच्छ्रीम हिसारसारनगरे चैत्यालये श्रीगुरोः श्रीमच्छ्रीशुभचंद्रदेवविहिता टीका सदा नंदतु ॥ ६ वर्णिश्रीक्षेमचंद्रेण विनयेनाकृत प्रार्थना । शुभचंद्रगुरो स्वामिन् कुरु टीकां मनोहराम् ॥ ७ तथा साधुसुमत्यादिकीर्तिनाकृत प्रार्थना । सार्थीकृता समर्थेन शुभचंद्रेण सूरिणा ॥ ९ भट्टारकपदाधीशा मूलसंघे विदां वराः । रमावीरेन्दु चिद्रपगुरवो हि गणेशिनः ।। १०
For Private And Personal Use Only
[ जैन साहित्य और इतिहास पृ. ५२८ ]