________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४
भट्टारक संप्रदाय
[३६४ - भ. विजयकीर्तिगुरूपदेशात् हूंबड ज्ञातीय श्रेष्ठी सालिंग भार्या ताकू... ॥
(अ. ४ पृ. ५०३) लेखांक ३६४ - रत्नत्रय मूर्ति ___ संवत १५६१ वर्षे वैसाख सुदि १० बुधे श्रीमूलसंघे भ. श्रीज्ञानभूषण तत्पट्टे भ. श्रीविजयकीर्तिगुरूपदेशात् लाडण · · ॥
(ना. ५४) लेखांक ३६५ - [ पद्मनंदि पंचविंशतिका] ___सं. १५६८ वर्षे फागुणमासे शुक्लपक्षे १० दिन गुरौ श्रीगिरिपुरे श्रीआदिनाथचैत्यालये श्रीमूलसंघे · 'भ. श्रीज्ञानभूषण तत्पट्टे भ. श्रीविजयकीर्ति तत्भगिनि आर्यिका देवश्री तस्यै पद्मनंदिपंचविंशतिका श्रीसंघेन लिखाप्य दत्ता ॥
( बडौदा, दा. पृ. ३४) लेखांक ३६६ – पट्टावली
यः पूज्यो नृपमल्लिभैरवमहादेवेंद्रमुख्यैर्नृपैः षटतर्कागमशास्त्रकोविदमतिर्जाग्रद्यशश्चंद्रमाः । भव्यांभोरुहभास्करः शुभकरः संसारविच्छेदकः सोव्याच्छ्रीविजयादिकीर्तिमुनिपो भट्टारकाधीश्वरः ॥ ३६
( भा. १ कि. ४ पृ. ५४) लेखांक ३६७ - अध्यात्मतरंगिणी टीका
शुभचंद्र विजयकीर्तियतिर्जगतां गुरुर्विधृतधर्मधुरोध्दृतिधारकः । जयतु शासनभासनभारतीमयमतिदलितापरवादिकः ॥ शिष्यस्तस्य विशिष्टशास्त्रविशदः संसारभीताशयो भावाभावविवेकवारिधितरः स्याद्वादविद्यानिधिः । टीको नाटकपद्यजां वरगुणाध्यात्मादिस्रोतस्विनी श्रीमच्छ्रीशुभचंद्र एष विधिवत् संचर्कसति स्म वै ॥ त्रिभुवनवरकीर्तेर्जातरूपात्तमूर्तेः शमदमयमपूर्तेराग्रहान्नाटकस्य ।
For Private And Personal Use Only