________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भट्टारक संप्रदाय
[३७१ -
लेखांक ३७१ - संशयिवदनविदारण
अ. १ क्षुद्वाधारहितत्वं हि जिनस्यानंतशर्मणः ।
एष्टव्यं भव्यसद्वगैः शुभचंद्रैश्विदावहैः ॥ अ. २ इत्यवादि च संवादात् स्त्रीनिर्वाणनिवारणम् ।
शुभचंद्रेण संक्षेपाद् विस्तारोन्यत्र लोक्यताम् ।। अ. ३ श्रीमतो वर्धमानस्याहतेभ्रंणस्य वारणम् । प्रणीतं शुभचंद्रेण जीयादाचंद्रतारकम् ॥
(हरीभाई देवकरण ग्रंथमाला, कलकत्ता १९२२) लेखांक ३७२ - षड्दर्शनप्रमाणप्रमेयानुप्रवेश
जयति शुभचंद्रदेवः कंडूगणपुंडरीकवनमार्तडः । चंडत्रिदंडदूरो राद्धांतपयोधिपारगो बुधविनुतः ।।
(भा.न.पृ. २१) लेखांक ३७३ -- अंगपण्णत्ती
सिरिसयकलकित्तिपट्टे आसेसी भुवणकित्तिपरमगुरू । तप्पट्टकमलभाणू भडारओ बोहभूसणओ॥ सिरिविजयकित्तिदेओ गाणासत्थप्पयासओ धीरो । बुहसेवियपयजुअलो तप्पयवरकलभसत्तो य ।। तप्पयसेवणसत्तो तेवेज्जो उहयभासपरिवेई । सुहचंदो तेण इणं रइयं सत्थं समासेण ॥
[सिद्धांतसारादिसंग्रह, माणिकचंद्र ग्रंथमाला, बम्बई ] लेखांक ३७४ - नंदीश्वर कथा
जगति जयति दक्षः पालितानेकपक्षः सुगुरुविजयकीर्तिः प्रस्फुरत्सूरिमूर्तिः । चरणनलिनरक्तस्तस्य सद्भक्तियुक्तः समकृत शुभचंद्रः सत्कथां भव्यचंद्रः ।।
(ना. २५)
For Private And Personal Use Only