________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६. बलात्कार गण - दिल्ली जयपुर शाखा
Acharya Shri Kailassagarsuri Gyanmandir
- २७६ ]
लेखांक २७३ - षोडशकारण यंत्र
सं. १७८३ वर्षे वैशाख वदि ८ बुधवार श्रीमूलसंघे भ. श्रीदेवेंद्रकीर्ति स्तदाम्नाये या सपाह कटे लहाड्या गोत्रे संघही श्रीहृदयराम बिंबप्रतिष्ठा पं. भामनि ॥
लेखांक २७५ १ मूर्ति
EDMO
१०७
लेखांक २७४ - [ पट्कर्मोपदेशरत्नमाला ]
संवत् १७९७ वर्षे श्रावण सुदि १४ शनिवासरे श्रीमूलसंघे श्री देवेंद्रकीर्तिदेवाः तत्पट्टे भ. श्रीमहेंद्रकीर्तिस्तदाम्नाये सवाईजयपुरमध्ये श्रीपार्श्वनाथ चैत्यालये विलालागोत्रे साह श्रीहरराम तस्य भार्या हीरादे... एतेषां मध्ये साहजी श्रीगोपीरामजी इदं पुस्तकं षट्कर्मोपदेशरत्नमालानामकं आचार्य श्री क्षेमकीर्तिजी तच्छिष्य पंडित गोवर्धनदासाय लिखापि घटापितं ज्ञानावरणी कर्मक्षयार्थ ||
(भा. प्र. पृ. १२ )
महेंद्रकीर्ति
For Private And Personal Use Only
'भ.
( जैन साहित्य और इतिहास पृ. ५४२ )
सुखेंद्रकीर्ति
संवत् १८६१ वर्षे वैशाखशुक्ल पंचम्यां श्रीसवाईजयसिंहनगरे भ. श्रीसुखेंद्रकीर्तिगुरुवर्युपदेशात् छावडा गोत्रे संग ( ही ) दी (वान) रायचंद्रेण प्रतिष्ठा कारिता ||
( जयपुर, अ. १२ पृ. ३८ )
लेखांक २७६ - बृहत् कथाकोष
संवत १८६८ मासोत्तममासे जेठ मास शुक्ल पक्ष चतुर्थ्यां तिथौ सूर्यबारे श्रीमूलसंघे नंग्राम्नाये बलात्कारगणे सरस्वतीगच्छे कुंदकुंदाचार्यावये भ. श्रीमहेंद्रकीर्तिजी तत्पट्टे भ. श्रीक्षेमेंद्रकीर्तिजी तत्पट्टे भ. श्रीसुरेंद्रकीर्तिजी तत्पट्टे भ. श्री सुखेंद्र कीर्तिजी तदाम्नाये सवाईजयनगरे श्रीमन्नेमिनाथचैत्यालये गोधाख्यमंदिरे बखतरामकृष्णचंद्राभ्यां ज्ञानावरणी कर्मक्षयार्थं वृहदाराधनाकथाकोशाख्यं ग्रंथं स्वशयेन लिखितं ।
( प्रस्तावना पृ. १, सिंधी जैन ग्रंथमाला, १९४३ )