________________
सूक्ति त्रिवेणी
साठ
४४. इच्छालोभिते मुत्तिमग्गस्स पलिमंथू ।
४५. सत्तहिं ठाणेहि प्रोगाढ सुसमं जारज्जा
अकाले न वरिसइ, काले वरिसइ, असाधू ण पुज्जति, साधू पुज्जति, गुरुहिं जपो सम्म पडिवन्नो, मरणो सुहता, वइ सुहता।
४६ एगमवि मायी मायं कटु आलोएज्जा जाव पडिवज्जेजा
अत्थि तस्स पाराहणा।
१७ असुयारणं धम्मारणं सम्मं सुगरणयाए
अन्भुट्ट्यव्य भवति ।
-
४८ सुयाणं धम्माण ओगिण्हणयाए उवधारणयाए
अन्मुट्ठयब भवति।
४६ असगिहीयपरिजणस्स सगिण्हणयाए
अन्भुट्ट्यब्व भवति ।
५०. गिलाणस्स अगिलाए वेयावच्चकरण्याए
अब्भुट्टेयव्वं भवति ।
-
८
५१. रणो पारणभोयणस्स अतिमत्त आहारए सया भवई ।
५२. नो सिलोगाणवाई,
नो सातसोक्खपडिबद्धे यावि भवइ।