________________
पचास
5. तो ठारगाई देवे पीहेज्जा
माणुस भवं, आरिए सेत्ते जम्मं, सुकुलपच्चायाति ।
2 तम्रो दुस्सन्नप्पा - दुट्ठे, मूढे, वुग्गाहिते ।
१०. चत्तारि सुता - अतिजाते, श्रणुजाते, अवजाते, कुलिंगाले ।
११. चत्तारि फला
ग्रामे गाम एगे श्राममहुरे । ग्रामे गाम एगे पक्कमहुरे । पक्के णाम एगे ग्राममहुरे । पक्के णाम एगे पक्कमहुरे ।
१२. श्रावायभद्दए गामं एगे गो सवासभद्दए । सवासभद्दए गामं एगे गो आवायभए । एगे वायभए वि संवासभद्दए वि । एगे गो श्रावाय भए, गो सवासभद्दए ।
१३. अप्पणी गामं एगे वज्जं पासइ, गो परस्स । परस्स गाम एगे वज्ज पासइ, गो प्रो । एगे अप्परणो वज्जं पासइ, परस्स वि । एगे गो अप्परगो वज्जं पासइ, गो परस्स ।
१४. दीखे गामं एगे गो दीरणमणे । दोणे गाम एगे णो दीरणसंकप्पे ।
सूक्ति त्रिवेणी
- ३।३
-३१४
--४१
- ४११
-४११
- ४११
-४/२