________________
तीन सौ चार
सूक्ति त्रिवेणी
५१. यादृशै. संनिवसति, यादृशांश्चोपसेवते ।
यादगिच्छेच्च भवितु तादृग् भवति पूरुषः।
-२६९३२
५२. प्राज्ञश्चैको बहुभिर्जोपमास्ते ।
प्राज्ञ एको बलवान् दुर्बलोऽपि ।।
-२६६।४२
५३. अभिगम्योत्तम दानमाहूतं च मध्यमम् । अधर्म याच्यमान स्यात् सेवादान च निष्फलम् ।।
~पराशरस्मृति ११२८ ५४. कृत्वा पापं न ग हेत, गुह्यमान विवर्धते ।
~८६
५५. युगरूपा हि ब्राह्मणाः।
-११।४८ ५६. अहिंसा सत्यमस्तेय शौचमिन्द्रियनिग्रह. । दानं दया दम. क्षान्ति. सर्वेषा धर्मसाधनम् ।।
~~याज्ञवल्क्य स्मृति ११२२ ५७. न विद्यया केवलया तपसा वा ऽपि पात्रता । यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रकीर्तितम् ।।
-११२०० ५८. न यम यममित्याहरात्मा व यम उच्यते । आत्मा सयमितो येन तं यमः किं करिष्यति ?
-प्रापस्तम्वस्मृति १०३ ५६. सम्मानात् तपस. क्षय ।
-१०१६ ६०. मातृवत् परदाराश्च परद्रव्याणि लोष्टवत् । आत्मवत् सर्वभूतानि यः पश्यति स पश्यति ।
-१०।११