________________
तीन सौ दो
सूक्ति त्रिवेणी
४१ स्वस्वरूप स्वय भुक्ते, नास्ति भोज्यं पृथक् स्वतः।
-पाशुपत उपनिषद् ४३ ४२. यतो धर्मस्ततो जय.।
-~-महाभारत शल्यपर्व ६३३६२ __४३ ना साध्य मृदुना किंचित् तस्मात् तीक्षणतरो मृदुः।
-म० भा० शान्तिपर्व १४०।६७ ४४. दी! बुद्धिमतो बाहू।
-१४०१६८ ४५. मृत्युना ऽभ्याहतो लोको जरया परिवारितः ।
-२७७६ ४६. उपभोगैरपि त्यक्त नात्मान सादयेन्नर. । चण्डालत्वेऽपि मानुष्यं सर्वथा तात शोभनम् ॥
--२६७।३१ ४७. वेदस्योपनिषत् सत्य, सत्यस्योपनिषद् दमः । दमस्योपनिषन्मोक्ष एतत् सर्वानुशासनम् ॥
--२६६।१३
४८. वाचो वेग मनस क्रोधवेग,
विधित्सावेगमुदरोपस्थवेगम् । एतान् वेगान् यो विषहेदुदीर्णा स्
तं मन्ये ऽहं ब्राह्मणं वै मुनि च ।।
-२६६१४
४६. गुह्य ब्रह्म तदिद वो ब्रवीमि,
न मानुषाच्छे,ष्ठतरं हि किंचित् ।
-२६९२०
५०. चत्वारि यस्य द्वाराणि सुगुप्तान्यमरोत्तमा ।
उपस्थमुदर हस्ती वाक् चतुर्थी स धर्मवित् ।।
-२६६२८