________________
दो सौ नवे
सूक्ति त्रिवेणी
६३. एक एव सुहृधर्मो निधनेप्यनुयाति यः ।
शरीरेण समं नाग सर्वमन्यद्धि गच्छति ।।
-८१७
६४. श्राकारैरिङ्गितर्गत्या चेष्टया भापितेन च ।
नेय-वक्त्र-विकारणव गृह्यते ऽन्तर्गतं मनः ।।
-८।२६
६५. सत्येन पूयते साक्षी धर्मः सत्येन वर्धते ।
-८८३
६६. प्रात्मैव ह्यात्मन. साधी गतिरात्मा तथात्मनः ।
-८1८४
६७. न वृथा गपथ कुर्यात् ।
-८१११
६८. यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा।
-६।१३०
६६. राजा हि युगमुच्यते ।
--३०१
७०. अहिंसा सत्यमस्तेयं गोचमिन्द्रियनिग्रहः ।
एत सामासिकं धर्म चातुर्वर्थेऽब्रवीन्मनुः ।।
-१०।६३
७१. शूद्रो ब्राह्मणतामेति ब्राह्मणश्चैति शूद्रताम् ।
-१०१६५
७२. स्ववीय बलवत्तरम् ।
-~१११३२
७३. कृत्वा पापं हि सतप्य तस्मात्पापात् प्रमुच्यते ।
-११।२३०
७४. तपोमूलमिदं सर्व देवमानुपक सुखम् ।
-११।२३५