________________
दो सौ छियासी
सूक्ति त्रिवेणी
४१. सर्वेषामेव शौचानामर्थशौचं पर स्मृतम् ।
यो ऽर्थे शुचिहि स शुचिर्न मृद्वारिशुचिः शुचिः ॥
-५॥१०६
__४२ क्षान्त्या शुद्ध्यन्ति विद्वास ।
-५१०७
४३. अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।
विद्यातपोभ्या भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ।।
-॥१०६
४४. सदा प्रहृष्टया भाव्य गृहकार्येषु दक्षया।
-१५०
४५ दृष्टिपूतं न्यसेत्पाद वस्त्रपूत जलं पिबेत् ।
सत्यपूतां वदेद् वाचं मन पूतं समाचरेत् ।।
-६१४६
४६. नावमन्येत कञ्चन ।
-६१४७
४८, अलाभे न विषादी स्याल्लाभे चैव न हर्षयेत् ।
-६१५७
४८ इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च ।
अहिंसया च भूतानाममृतत्त्वाय कल्पते ।।
-६६०
४६. न लिङ्ग धर्मकारणम् ।
-६६६६
५०. सम्यग्दर्शनसम्पन्नः कर्मभिर्न निबध्यते ।
-६७४