________________
दो सौ चौरासी
३०. न कर्म निष्फलं कुर्यान्नायत्यामसुखोदयम् ।
३१ ब्राह्मे मुहूर्ते बुध्येत धर्मार्थों चानुचिन्तयेत् ।
३२. सत्य ब्रूयात् प्रिय ब्रूयात्, न ब्रूयात् सत्यमप्रियम् । प्रिय च नानृतं द्रयादेष धर्मः सनातनः ॥
३३. शुष्कवैर विवाद च न कुर्यात्केनचित् सह ।
३४. सर्वं परवश दुःखं सर्वमात्मवश सुखम् । एतद् विद्यात् समासेन लक्षरण सुखदुखयोः ॥
३५. सर्वेषामेव दानाना ब्रह्मदानं विशिष्यते ।
३६. योऽचित प्रतिगृह, गाति ददात्यचितमेव च । तावुभौ गच्छतः स्वर्गं नरकं तु विपर्यये ॥
३७. तप क्षरति विस्मयात्.... दानं च परिकीर्तनात् ।
३८. एकाकी चिन्तयानो हि परं श्रयोऽधिगच्छति ।
३६. यावन्ति पशुरोमाणि तावत् कृत्वेह मारणम् । वृथा पशुनः प्राप्नोति प्रेत्य जन्मनि जन्मनि ॥
४०. मांस भक्षयिताऽमुत्र यस्य मासमिहाद्म्यहम् | एतन्मासस्य मांसत्वं प्रवदन्ति मनीषिण ॥
सूक्ति त्रिवेणी
-४/७०
४/६२
-४११३८
—४|१३ε
- ४१६०
—४।२३३
--४।२३५
-४१२३६
-४/२५८
-५।३८
५५५