________________
दो सौ वियासी
सूक्ति निवेषो १८. परीवादात् खरो भवति श्वा वै भवति निन्दकः। ,
-२।२०१ १९. बलवानिन्द्रयग्रामो विद्वासमपि कर्षति ।
-२।२१५ २०. आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः । माता पृथिव्या मूर्तिस्तु म्राता स्वो मूर्तिरात्मनः ।।
-२१२२६ २१. अन्त्यादपि पर धर्म स्त्रीरल दुष्कुलादपि ।
--२१२३८ २२. विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम् । अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम् ।।
-२०२३६ २३. अक्लेशेन शरीरस्य कुर्वीत धनसंचयम् ।
२४. यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवता।
---३५६
२५. शोचन्ति जामयो यत्र विनश्यत्याशु तत्कुलम् ।
-३१५७
२६. .घन्य यशस्यमायुष्य स्वयं वा ऽतिथिपूजनात् ।
-३३१०६
२७. सुखार्थी सयतो भवेत् ।
-४१२
२८. यथा यथा हि पुरुष शास्त्रं समधिगच्छति ।
तथा तथा विजानाति विज्ञानं चास्य रोचते ।।
-४२०
२६. नाऽधार्मिके वसेद् प्रामे।
.,
-४६०