________________
भगवद्गीता की सूक्तियां
१. देहिनोऽस्मिन् यथा देहे कौमारं यौवन जरा।
तथा देहान्तरप्राप्तिर्, धीरस्तत्र न मुह्यति ॥
-*२११३
२. मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदा.।
प्रागमापायिनोऽनित्यास्तास्तितिक्षस्व भारत ॥
-२०१४
३. भासतो विद्यते भावो नाभावो विद्यते सतः।
-२०१६
४. वासांसि जीर्णानि यथा विहाय
___ नवानि गृह रणाति नरोऽपराणि । तथा शरीराणि विहाय जीरा
न्यन्यानि संयाति नवानि देही ।।
-२१२२
५ नैनं छिन्दन्ति शस्त्राणि नैन दहति पावकः ।
न चनं क्लेदयन्त्यापो न शोषयति मारुतः ।।
-२२२३
*प्रक क्रमश. अध्याय और श्लोक के सूचक हैं ।