________________
सूक्ति त्रिवेणी
दो सौ अट्ठावन ८२ क्लीबस्य हि कुनो राज्य दीर्घसूत्रस्य वा पुनः ।
-शान्तिपर्व ८५
२३. धनात्कुलं प्रभवनि धनाद् धर्मः प्रवर्धते ।
--८२२
८४. शारीर मानस दुःखं योऽतीतमनुशोचति ।
दुःखेन लभते दुःख द्वावनों च विन्दति ॥
-१७।१०
५५. तोषो वै स्वर्गतम सन्तोष. परमं सुखम् !
-२१२
१६. सुखं वा यदि वा दुःख प्रियं वा यदि वाऽप्रियम् ।
प्राप्तं प्राप्तमुपासीत हृदयेनापराजित.॥
-२५।२६
८७. ये च मूढतमा लोके ये च वुद्ध. परं गताः।
त एव सुखमेधन्ते मध्यम. क्लिश्यते जन. ।।
-२५२८
-३५४४५
१६. जानता तु कृत पापं गुरु सर्वं भवत्युत । ८६ अल्प हि सारभूयिष्ठ कर्मोदारमेव तत् ।
कृतमेवाकृताच्छे यो न पापीयोऽस्त्यकर्मणः ॥
-७५।२६
६०. धर्ममूलाः पुनः प्रजा. ।
-~-१३०/३५
६१. वैर पचसमुत्थानं तच्च बुध्यन्ति पण्डिताः ।
स्त्रीकृतं वास्तुज वाग्ज ससापत्नापराधजम् ॥
-१३६४२
६२. बुद्धिसजननो धर्म प्राचारश्च सतां सदा।
-१४२।५