________________
चालीस
सूक्ति त्रिवेणी
६८ अप्पपिण्डासि पाणासि, अप्प भासेज्ज सुव्वए।
-११८२५
६६ झारणजोगं समाहट्ट, कायं विउसेज्ज सव्वसो।
-~१८।२६
७०. तितिक्ख परम नच्चा ।
-~-~११८।२६
__ ७१ परिग्गहनिविट्ठाण, वेर तेसिं पवड्ढई ।
-- १६।३
__ ७२. अन्न हरति तं वित्त , कम्मी कम्मेहि किच्चती।
-१६४
७३. अणुचितिय वियागरे।
-
२५
७४ जे छन्नं तं न वत्तव्यं ।।
-१९२६
७५ तुम तुमति अमणुन्न, सव्वसो त न वत्तए।
-शहा२७
७६. रणातिवेलं हसे मुणी।
-१।६।२६
७७ वुच्चमाणो न सजले।
-~१६।३१
७८ सुमणे अहियासेज्जा, न य कोलाहल करे ।
-१६।३१
७६ लद्धे कामे न पत्येज्जा।
--१९३२
८० सव्वं जग तू समयागुपेही,
पियमप्पिय कस्स वि नो करेज्जा।
-~-१११०१६