________________
दो सौ छियालीस
सूक्ति त्रिवेणी
२८ ययोरेव सम वित्त ययोरेव समं श्रुतम् ।
तयोविवाह. सख्यं च न तु पुष्टविपुष्टयो ।
-श्रादि० १३०।१०
२५ प्राज्ञ शूरो बहूना हि भवत्येको न संगय ।
-१३१३
२६. शूराणा च नदीना च दुर्विदा. प्रभवा किल ।
-~१३६।११
२७. छिन्नमूले ह्यधिष्ठाने सर्वे तज्जीविनो हता.।
कथ नु शाखा स्तिप्ठेरंश्छिन्नमूले वनस्पती ।।
-१३६।१७
२८. न संशयमनारुह्य नरो भद्राणि पश्यति ।
-१३६१७३
२६. नाच्छित्वा परमर्माणि नाकृत्वा कम दारुणम् ।
नाहत्वा मत्स्यघातीव प्राप्नोति महती श्रियम् ।।
-~१३९७७
३०. भीतवत् सविधातव्य यावद् भयमनागतम् ।
आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत् ।।
--१३६८२
३१. एतावान् पुरुषस्तात ! कृतं यस्मिन् न नश्यति ।
यावच्च कुर्यादन्यो ऽस्य कुर्यादभ्यधिकं ततः॥
-१५६।१४
३२. अर्थेप्सुता परं दुखमर्थप्राप्ती ततोऽधिकम् ।
जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम् ॥
-१५६।२४
३३. धिग् बल क्षत्रियबल ब्रह्म तेजोवलं वलम् ।
-१७४|४५