________________
दो सौ चौवालीस
सूक्ति त्रिवेणी
१५. यदा न कुरुते पापं सर्वभूतेषु कहिचित् । कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा।।
-आदि० ७५१५२ १६. यदाचाय न विभेति, यदा चास्मान्न बिभ्यति । यदा नेच्छति न द्वष्टि ब्रह्म सम्पद्यते तदा ।।
-७५५३
१७ पुमासो ये हि निन्दन्ति वृत्त नाभिजनेन च ।
न तेषु निवसेत् प्रान श्रेयोऽर्थी पापबुद्धिपु ।।
-७६।१०
१८ न हीदृश संवनन, त्रिषु लोकेपु विद्यते ।
दया मैत्री च भूतेपू, दान च मधुरा च वाक् ।।
-८७।१२
१६. सन्तः प्रतिष्ठा हि सुखच्युतानाम् ।
-- ८.१२
२० दुखैर्न तप्येन्न सुखै. प्रहृष्येत्,
समेन वर्तेत सदैव धीर. ।
-८६
२१ तपश्च दान च शमो दमश्च,
हीरार्जव सर्वभूतानुकम्पा । स्वर्गस्य लोकस्य वदन्ति सन्तो,
द्वाराणि सप्तव महान्ति पु साम् ।।
----६०२२
२२. दैवे पुरुषकारे च लोकोऽय सम्प्रतिष्ठित.।
तत्र देव तु विधिना कालयुक्तेन लभ्यते ।।
-१२२१२१
२३ न सख्यमजरं लोके हृदि तिष्ठति कस्य चित् ।
कालो ह्येन विहरति क्रोधो वैन हरत्युत ।।
-१३०७