________________
एक सौ बानवे
४. यस्तु सर्वाणि भूतानि,
आत्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं, ततो न विजुगुप्सते ॥
५. यस्मिन् सर्वाणि भूतानि, आत्मैवाभूद् विजानतः ।
तत्र को मोहः क. शोक, एकत्वमनु
६. अन्धं तमः प्रविशन्ति,
पश्यत ॥
ये ऽ विद्यामुपासते ।
ततो भूय इव ते तमो,
७. विद्यां
य उ विद्याया रताः ॥
चाविद्यां च, यस्तद्वेदोभयं सह । श्रविद्यया मृत्यु तीर्त्वा, विद्ययाऽमृतमश्नुते ॥
८. अन्धं तमः प्रविशन्ति,
ये s संभूतिमुपासते ।
ततो भूय इव ते तमो,
य उ संभूत्या रताः ॥
६. संभूति च विनाशं च,
यस्तद्वेदोभयं सह ।
विनाशेन मृत्यु तीर्त्वा,
संभूत्या ऽ मृतमश्नुते ||
सूक्ति त्रिवेणी
पॅ
-७
-६
-११
-१२
-१४