________________
एक सो अठासी
८२. यत्सर्वं नेति ब्रूयात् पापिका ऽस्य कीर्तिर्जायेत', सैनं तत्रैव' हन्यात्' ।
८३. काल एव दद्यात् काले न दद्यात् ।
८४. सत्यस्य सत्यमनु यत्र युज्यते, तत्र देवाः सर्वं एकं भवन्ति ।
८५ प्रज्ञान ब्रह्म ।
८७ वाचा मित्राणि सदधति ।
८६ वा मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितम् ।
८८. वागेवेदं सर्वम् ।
सूक्ति त्रिवेणी
८६. अथ खल्वियं देवी वीणा भवति ।
- ऐ० प्रा० २/३/६
-२१३१६
- २३१८
-२२६११
- २७/१
-३|१|६
—३|१|६
-३।२२५
१. अत्यन्तलुब्धोऽय दुरात्मा घिगेनमित्येव सर्वे निन्दन्ति । २. गृहे । ३. जोवन्नप्यसौ मृत एव । ४. परब्रह्मस्वरूपमनुयुज्यते । ५. एक भवन्ति एकत्वं प्रतिपद्यन्ते । ६. अहंप्रत्ययगम्यत्वाकारेण यदा विवक्ष्यते तदा जीव इत्युच्यते,