________________
सूक्ति त्रिवेणी
एक सौ बावन ४४. धृतर्बोधयताऽतिथिम् ।
-० प्रा० ११२११
४५. अनृतात् सत्यमुपैमि, मानुषाद् दैव्यमुपैमि ।
-१२।१
४६. उभयोर्लोकयोर् ऋद्ध्वा अतिमृत्युतराम्यहम् ।
--११२१
४७ संसृष्टं मनो अस्तु व ।
-२२।१
४८. सं या व प्रियास्तनुव , सं प्रिया हृदयानि वः ।
प्रात्मा वो अस्तु सं प्रिय.।
-१२।१
४६. अजीजनन्नमृतं मास ।
-१२।१
५०. अहं त्वदस्मि मदसि त्वम् ।
-१२१
५१ श्रीरमृता सताम् ।
-११२।१
५२. न मेद्यतो ऽ नुमेधति, न कृश्यतो ऽ नुकृश्यति ।
-१२।६
५३. देवा वै' ब्रह्मणश्चान्नस्य च शमलमपाऽनन् ।
-११३०२
५४. वाग् वै सरस्वती।
-११३२५
१. परस्पर अनुरक्तानि....कार्येप्वकमत्यम् । २. ससृज्यन्ताम् एकस्मिन्नेव