________________
एक सौ पचास
सूक्ति त्रिवेणी
___३३. मृत्युर्वा असत्, सदमृतम् ।
-श० ब्रा०१४।४।११३१
३४. मृत्युर्वं तमो ज्योतिरमृतम् ।
-१४|४|११३२
३५. द्वितीयाद् वै भयं भवति ।
-१४।४।२।३
३६. ब्रह्म संधत्तम् .क्षत्त्रं सधत्तम् ।
- तैत्तिरीय ब्राह्मण १।११
३७. मन. सधत्तम्....वाचः संधत्तम् ।
-~१११
३८. चक्षुर्वे सत्यम् ।
.-१३१२४
३९. नास्य ब्राह्मणोऽनाश्वान् गृहे वसेत् ।
-१।१४
४०. भद्रो भूत्वा सुवर्ग लोकमेति ।
-११४
४१. तूष्णीमेव होतव्यम् ।
-२१०६
४२. विश्वा आशा दोद्यानो विभाहि ।
-११७
४३. न मासमश्नीयात्, न स्त्रियमुपेयात् ।
यन्मासमश्नीयात्, यत् स्त्रियमुपेयात्, निर्वीर्यस्यात्, नैनमग्निरुपेयात् ।
-१११९
* कृष्णयजुर्वेदीय नैत्तिरीय ब्राह्मण । आनन्दाश्रम मुद्रणालय पूना द्वारा प्रकाशित (ई० स० १८६८) सस्करण ।