________________
एक सौ अडतालीस
सूक्ति त्रिवेणी २०. विद्वासो हि देवाः।
-२० प्रा० ३७।३।१० २१. पराभवस्य हैतन्मुखं यदतिमानः ।
-५११११ २२ सत्य वै श्रीज्योतिः ।
--५२११५२८ २३ यावज्जाया न विन्दते....असो हि तावद् भवति ।
-५।२।१।१० २४ न हि माता पुत्रं हिनस्ति, न पुत्रो मातरम् ।
-५२।१।१८ २५ ये स्थवीयासोऽपरिभिन्नास्ते मंत्रा, न वै मित्र. कचन हिनस्ति, न मित्र कश्चन हिनस्ति ।
-५॥३२७ २६ न ह्ययुक्तेन मनसा किंचन सम्प्रति शक्नोति कतुम् ।।
-६।३।१।१४ २७. पुण्यकृतः स्वर्गलोकं यन्ति ।
-६५।४।८ २८ क्रतुमयोऽयं पुरुषः।
-१०।६।३।१ २६. स्वर्गो वै लोकोऽभयम् ।
-१२।८।११५ ३०. समानी बन्धुता।
-१२।८।२।१६ ३१. पाप्मा वै तमः।
-१४।३।१०२८ ३२. *असतो मा सद् गमय ।
तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृत गमय ।
-१४।४।१।३०
*देखें ३२ से ३५ तक तुलना के लिए बृहदारण्यक उपनिषद्, म० १ बा० ३-४ ।